________________
SMSAMREKANAMANASA
करपुष्यरोहिणीवैष्णवेषु तिसृषत्तरासु च । रेवतीमृगशिरोश्विनीष्वपि क्ष्माभुजां समभिषेक इष्यते ॥१॥ अन्यच्च । पुष्याद्राश्रवणोत्तराशतभिषगब्राह्मश्रविष्ठाह्वयानपूर्वार्धानि नवोदितानि मुनिभिर्धिष्ण्यान्यथैतेषु च । प्रासादध्वजधर्मवारणगृहप्राकारसत्तोरणोच्छ्रायारामविधिर्हितो नरपतेः पहाभिषेकादि च ॥२॥ विलनजन्मेशदशाधिनाथमार्तण्डधात्रीतनयैर्वलिष्ठैः । गुर्विन्दुशुक्रैः स्फुरदंशुजालैमहीपतीनामभिषेक इष्टः ॥३॥ सुहृत्रिकोणस्वगृहोचसंस्थाः श्रियं च कीर्ति च दिशन्ति खेटाः । अस्तंगताः शत्रुभनीचगास्तु भयाय शोकाय
भवन्ति राज्ञां ॥४॥ जन्मभादुपचये तथा स्थिरे लग्नवर्तिनि च मस्तकोदये । सद्भहैश्च सहिते विलोकिते है क्रूरदृष्टिसमुपास्तिवर्जिते ॥५॥ तारकाशशभृतोर्यले दिने सद्भहस्य च तिथावरिक्तके । सातौ व्ययत्रिको
णकण्टकस्वाष्टमेषु रहितेषु साधुभिः॥ ६॥धनान्त्यस्थैः क्रूरैर्भवति निधनो रोगभाग्लग्नसंस्थैश्चतुर्थयूनस्थैःश्रि-18 तजिनपदः पुत्रगैः सौख्यहीनः । निरुद्योगः खस्थैः शुभविरहितो धर्मगैः स्यान्नरेन्द्रो निरायुसृत्युस्थैः सुखधनयुतरूयायशत्रुस्थितैश्च ॥ ७॥ निधनरिपुगृहस्थे शीतगोपाद्यदृष्टे यमसदनमुपैति द्राङ् नृपः सद्हैश्च । व्यय-2 मृतिरिपुवर्ज सत्फलं दद्युरिष्टाः सकलभवनसंस्थास्तेऽध्वनिष्टाश्च ते स्युः ॥ ८॥ यस्याभिषेके सुरराजमन्त्री भवेद्विलग्ने यदि वा त्रिकोणे । शुक्रोऽम्बरे शत्रुगृहे महीजः स मोदतेऽवाप्य चिराय लक्ष्मी ॥९॥ त्रिलाभसंस्थौ शनितिग्मरश्मी मेषूरणं बन्धुगृहे गुरुश्च । यस्यात्र योगे क्रियतेऽभिषेकः संपत्स्थिरा तस्य चिरायुषः स्यात् ॥ १०॥" तथात्र राजपुत्रं पूर्वोक्तगुणयुक्तं बृहत्लाविधिकृतजिनस्लानोदकेन सर्वोषधिवर्गेण मङ्गल-1
Jan Education inter
For Private & Personal Use Only
S
w w.jainelibrary.org