________________
FACE%
आचारदिनकरः
॥२४३॥
CARTOONAGARWARA
प्रशमनो धर्मा उपवासाभिधा इमाः ॥ ५॥ पथ्यः परः समो दान्तश्चतुर्धाख्या इतीरिताः । पुण्यं सुखं हितं विभागः २ भद्रं षष्ठाख्यं परिकल्पयेत् ॥६॥प्रमितं सुन्दरं कृत्यं दिव्यं मित्रं सिचाष्टमम् । धार्य धैर्य बलं काम्यं दशमे प्रायश्चिनामसंग्रहः ॥७॥ दुष्करं निवृतिर्मोक्षो नाम द्वादशमे मतम् । सेव्यं पवित्रं विमलं चतुर्दशममुच्यते ॥८॥ ताधिकारः जीव्यं विशिष्टं विख्यातं नाम सप्तोपवासकम् । प्रवृद्धं वर्धमानं चाष्टोपवासविशेषणम् ॥९॥ नव्यं रम्यं तारकं च नवानशनसंज्ञितम् । दशोपवाससंयोगे ग्राह्यमादेयमन्तिमम् ॥१०॥ इति प्रत्याख्यानसंज्ञा ॥ ॥ अथ स्थूलसूक्ष्मतपोविभागसंकलना यथा-"परमेष्ठिमहामन्त्रो १ नमस्कारयुतस्तथा २। पौरुषी चैव ३ पूर्वार्ध ४ मापराह्न ५ द्वयासनं ६॥१॥ एकासनं ७ निर्विकृति ८ स्तथा चाम्ल ९ मुपोषणं १० । परस्परविभागेन गणनैषामुदीर्यते ॥२॥ नमस्कारमहामन्त्रनिःशेषपरिवर्तनात् । चतुश्चत्वारिंशतं च ४४ सार्धया नियमो भवेत् ॥३॥ नमस्कारयुताख्यस्य १ त्र्यशीति ८३ मत्रपाठतः । सार्धाच मन्त्र[संयुक्तं द्वया भवति पौरुषी॥४॥ पञ्चविंशत्युत्तरेकशत १२५ मन्त्रविवर्जनात् । मन्त्रयुक्तत्रयात्सार्धपेरख्या स्थाद्विलम्बकः ३ ॥ ५ ॥ द्विशती २०० मनपाठाच मनयुक्तचतुष्टयात् । स्पार्धादर्धतृतीयायाः पौरुष्याच विलम्बकः ॥ ६॥ पादोनद्वयसंख्यायाः संभवत्यापराह्निकम् ४ । साद्विशत्या २५० मन्त्रस्य षट्कान्मन्त्रयुतस्य च ॥७॥ पादोनाच त्रिपौरुष्या पूर्वाधद्वयतोपि वा। अपराह्वेन सार्धन पूर्यते च द्वयासनम् ॥८॥ मनपाठपञ्चशत्या ५०० रुडमत्रयुतादपि । स
॥२४३॥ पादात्पौरुषीषट्कात्पूर्वार्धकचतुष्टयात् ॥९॥ सार्धद्वयापरालाच युग्मसंख्याद्वयासनात् । प्रत्याख्यानमेकभक्तं
ACHA-KARNERARIES
Jain Education in I
II
For Private & Personal Use Only
www.jainelibrary.org