________________
आ. दि. ६१
Jain Education Interna
1
विदध्यात् । षोडशदिनानि नित्यं समवसरणपूजा । एवं वर्षचतुष्टयं संपूर्ण उद्यापने समवसरणस्य बृहत्स्नात्रविधिपूर्वकं स्थालचतुष्टये षङ्गिकृतिढौकनं संघवात्सल्यं संघपूजा च । यत्रकन्यासः । एतत्फलं साक्षादह| दर्शनं । इति यतिश्राद्धकरणीयमागाढं समवसरणतपः ॥ ३० ॥ ॥ अथ द्वितीयं समवसरणतपः । भाद्रपदकृष्णचतुर्थीमारभ्य शुक्लचतुर्थी यावत् यथाशक्ति तपो विधीयते । शेषं पूर्ववत् ॥ इति समवसरणतपोद्वयं ॥ ३१ ॥ ॥ अथ एकादशगणधरतपः । चरमजिनस्यैकादश शिष्या गणधारिणस्तदर्थं च । प्रत्येकमनशनान्यथा | चाम्लान्यथा विदध्याच्च ॥१॥ गणधराराध३२ एकादशगणधरतपः आगाढं उ० ११ पा० ११ नार्थ तपो गणधरतपः । आराधनार्थं प्रत्येकभूपा वायुभूति उ १ पा | श्रीव्यक्त | उ १ पा अभूत पा मैतार्य उ १ मेकादशोपवासानेकान्तरान् आचाम्लानि प्रभास उ १ पा पा मंडिक उ १ पा मौर्यपुत्र उ १ पा वा विदधीत । यन्त्रकन्यासः । उद्यापने गणधर मूर्तिपूजनं संघवात्सल्यं संघपूजा च । एतत्फलं केवलावाप्तिः । इति यतिश्राद्धकरणीयमागाढं गणधर - तपः ॥ ३२ ॥ ॥ अथ अशोकवृक्षतपः । आश्विनशुक्लप्रतिपदमारभ्य तिथिश्च पञ्चजिनशक्त्या । कुर्यात्तपसा सहिताः पञ्चसमा इदमशोकतपः ॥ १ ॥ अशोकवृक्षवन्मङ्गलरूपमशोकवृक्षतपः । तत्र आश्विन शुक्लप्रतिपदमारभ्य पञ्चमीं यावत् पञ्च दिनानि अशोकद्रुमसहित जिनपूजापूर्वकं यथाशक्ति तपो विदधीत यावत्पञ्च वर्षाणि ।
पा
इंद्रभूति उ १
अकंपित उ १
For Private & Personal Use Only
www.jainelibrary.org