________________
विभागार तपोविधिः
आचार- क्रमजे तपसि प्रायो न गणेयस्तिथिक्रमः ॥ २१॥ तिथिजे तपसि श्रेष्ठा सूर्योदयगता तिथिः । तिथे पातेच दिनकरः पूर्वस्मिन्नहि वृद्धौ परत्र वा ॥ २२॥ कार्ये तिथितपःकर्म प्राहेति भगवान् जिनः । कालवृद्धेरसत्यागावृत्तिसं
क्षेपतस्तथा ॥ २३ ॥ ऊनोदर्यमनशनं कायक्लेशान्तरेषु च । अधिकं यत्तपस्तत्तु ज्ञेयं वृद्ध्योत्तरोत्तरं ॥ २४॥ मौहूर्तिकं प्राहरिकं सार्धप्राहरिकं तथा । मध्याह्नमापराहं च तपः कालोत्तरोत्तरं ॥२५॥ संख्याविकृतिकं चैव तथा नैर्विकृतं पुनः । आचाम्लमेकसिक्थं च रसत्यागोत्तरोत्तरं ॥ २६ ॥ द्विभक्तमेकभक्तं च संख्याकवलदत्तिकं । उपवासमनीरं च वृत्तिसंक्षेपणोत्तरं ॥ २७ ॥ तपःप्रारम्भणे कार्यमष्टधा जिनपूजनं । तपोनिर्वाहसि
यर्थ पौष्टिकं विधिसंयुतं ॥ २८ ॥ ग्रहदिक्पालयक्षाणां मुद्रानैवेद्यसत्फलैः । यदर्चनं गुरुः कुर्यात्तत्पौष्टिकमुदाहृतं ॥२९॥ पुस्तकाम्बरपात्रानाशनं शुद्धगुरुष्वपि । संघार्चनं क्षेत्रदेवीपरदैवतपूजनं ॥ ३०॥ योगोपधानप्रतिमासु नन्दयः कार्या मुनीन्द्रैर्विधिसन्निवेदिताः। शेषे तपाकर्मणि शक्रसंस्तवैरावश्यकादिव्रतवाचना
विधिः ॥ ३१ ॥ शुद्धं तपः केवलमप्युदारं सोद्यापनस्यास्य पुनस्तुमः किं । हृद्यं पयो धेनुगुणेन तत्तु द्राक्षासिहताक्षोदयुतं सुधैव ॥ ३२॥ वृक्षो यथा दोहदपूरणेन कायो यथा सद्रसभोजनेन । विशेषशोभां लभते यथो
क्तेनोद्यापनेनैव तथा तपोपि ॥ ३३ ॥ उपधानानि सर्वाणि द्वादशप्रतिमा यतेः । एकादश गृहस्थस्य योगाः सैद्धान्तिकाः क्रमात् ॥ ३४ ॥ इन्द्रियाणां जयश्चैव कषायजय एव च । योगशुद्धिर्धर्मचक्रं तथैवाष्टाहिकाद्वयं ॥ ३५ ॥ कर्मसूदनमन्तानि जिनोक्तानि तपांसि वै। वियोगानि गृहस्थस्य सर्वाण्याणि वै पतेः ॥ ३६॥
CARRANGAR
॥३५॥
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org