________________
Jain Education Interna
पः कर्म सुदुष्करं ॥ ५ ॥ तद्धि द्वादशरूपं स्याद्वाह्याभ्यन्तरभेदतः । संयोज्य षडिधं बाह्यमुपवासादिकर्मभिः । ॥ ६ ॥ तपोविधिः श्रेणियुक्त्या प्रोक्तोऽर्हद्भिश्च साधुभिः । कश्चित्केवलिसंदिष्टः कश्विद्गीतार्थ भाषितः ॥ ७ ॥ | कश्चित्फलादिभिश्वीर्णस्त्रिविधः स तपोविधिः । योगोपधानमुख्यो यः स विधिः केवलीरितः ॥ ८ ॥ कल्याणादिपुण्डरीकत पोमुख्यो मुनीरितः । रोहिणी कल्पवृक्षादिविधिः फलतपोमयः ॥ ९ ॥ एवं संमील्य विद्वद्भिस्तपःश्रेणिः प्रदर्शिता । कार्य न साधुसाध्वीभिः प्रतिमावाद्युपासकैः ॥ १०॥ कृतोपधानैः सम्यक्त्वधारिभिः फलदं | तपः । नोह्या योगा गृहस्थैश्च शेषं सर्व तपोपि हि ॥ ११॥ विधेयं श्रावकैः शान्तेः श्राविकाभिस्तथाविधं । शा न्तोऽल्पनिद्रोऽल्पाहारो निष्कामो निःकषायकः ॥ १२ ॥ धीरोऽन्यनिन्दारहितो गुरुशुश्रूषणे रतः । कर्मक्षयार्थी प्रायेण रागद्वेषविवर्जितः ॥ १३ ॥ दयालुर्विनयापेक्षी प्रेत्येह फलनिःस्पृहः । क्षमी नीरु निरुत्सेको जीवस्तपसि योज्यते ॥ १४ ॥ षाण्मासिके वार्षिके च मासोर्ध्वं तपसि स्फुटे । त्यक्तं प्रतिष्ठादीक्षासु कालं तस्मि नपि त्यजेत् ॥ १५ ॥ शुभे मुहूर्ते प्रारब्धे काण्डान्यायान्तु यान्तु वा । पक्षमासदिनान्दानि न पश्येत्तत्र दूषणं ॥ १६ ॥ मृदुध्रुवचरक्षिप्रैवरैि भौमं शनिं विना । आद्यादनत पोनन्द्यालोचनादिषु भं शुभं ॥ १७ ॥ क्रियमाणे तपस्यन्तस्तपः पुण्यतिथौ यदि । आयाति नियमात्कार्यं दुर्लङ्घयो नियमः सतां ॥ १८ ॥ प्रवर्धमानः संस्थाप्य पश्चात्तत्क्रियतां तपः । तपोमध्ये तपः कार्ये गरिष्ठं तप आचरेत् ॥ १९ ॥ अवशेषं लघु तपः कार्य पश्चात्ततोपि हि । अनाभोगादिभिर्भने तपःकर्मणि मध्यतः ॥ २० ॥ आलोचनीयं तत्तत्र कार्य पश्चात्तपोऽथवा ।
For Private & Personal Use Only
www.jainelibrary.org