________________
आचारदिनकरः
॥२२१॥
कAAAAAAAACASS
देवा अधिष्ठितनिजोडवः । अत्रैत्य शान्तिके सन्तु सदा सन्निहिताः सताम् ॥१॥" अनेन वृत्तेन नक्षत्रपीठे विभागार पुष्पाञ्जलिक्षेपः । ततः अश्विनी प्रति-ॐ ज्वी नमो नासत्याभ्यां स्वाहा इति मूलमन्त्रः। ॐ नमो नासत्याभ्यां
शान्त्यअश्विनीखामिभ्यां नासत्यौ इह० शान्तिके आगच्छतं इदमयं पाद्यं बलिं चर्स आचमनीयं गृहीतं संनि
धिकारः हिती भवतं स्वाहा जलं गृहीतं २ गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् गृहीतं २ शान्तिं कुरुतं २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि ददतं २ खाहा । द्विवचनम् ॥१॥ भरणी प्रतिॐ यं यं नमो यमाय खाहा इति मूलमन्त्रः । ॐ नमो यमाय भरणीखामिने यम इह शान्तिके आगच्छ २ इदमध्ये बलिं चरुं २ आचमनीयं गृहाण २ संनिहितो भव २ स्वाहा । जलं गृहाण २ गन्धं गृहाण २ अक्ष-18 तान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् । शान्ति कुरु २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि देहि २ स्वाहा । एकवचनं ॥२॥ कृत्तिकां प्रति-ॐ रं रं नमो अग्नयेस्वाहा इति मूलमन्त्रः । ॐ नमो अग्नये कृत्तिकावामिने अग्ने इह शेषं० एकवचनं ॥३॥रोहिणी प्रति-ॐ ब्रह्म ब्रह्मणे नमः इति मूलमन्त्रः। ॐ नमो ब्रह्मणे रोहिणीश्वराय ब्रह्मन् इह शेषं । एकव०॥४॥ मृगशिरः प्रति-ॐ चं चं नमश्चन्द्राय नमः खाहा इति मूलमन्त्रः। ॐ नमश्चन्द्राय मृगशिरोधीशाय चन्द्र इह० शेषं० एकवच०॥५॥ आद्री प्रति-ॐ12 दुद्रु नमो रुद्राय वाहा इति मूलमन्त्रः। ॐ नमो रुद्राय आर्टेश्वराय रुद्र इह. शेषं० एकव०॥ ६॥ पुनवेसुंगपू॥२२१॥ प्रति-ॐ जनि २ नमो अदितये खाहा इति मूल । ॐ नमो अदितये पुनर्वसुखामिन्यै अदिते इह० शेषं०
254050CASSANAMOGALOCAUSALOG
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org