________________
EARNATAARAKAR
एक स्त्रीलिङ्गे सन्निहिता भव २ इति ॥ ७॥ पुष्यं प्रति-ॐ जीव २ नमो बृहस्पतये वाहा इति मूल । ॐ नमो बृहस्पतये पुष्याधीशाय बृहस्पते इह एक०॥८॥ आश्लेषां प्रति-ॐ फु फुनमः फणिभ्यः स्वाहा इति मूल । ॐ नमः फणिभ्य आश्लेषाखामिभ्यः इह शान्तिके आगच्छत २ इदमध्ये गृह्णीत २ सन्निहिता भवत २ स्वाहा जलं गृहीत गन्धं अक्षतान् फलानि मुद्रां पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्तिं कुरुत २ तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि ददध्वं २ स्वाहा । बहुवचनं ॥९॥ मघांप्रति-ॐ खधा नमः पितृभ्यः स्वाहा इति मूल। ॐ नमः पितृभ्यो मधेशेभ्यः पितर इह शेष० बहुवचनेन ॥ १०॥ पूर्वाफाल्गुनी प्रति-ॐ ऐं नमो योनये स्वाहा इति मूल । ॐ नमो योनये पूर्वाफाल्गुनीस्वामिन्यै योने इह एकवच० स्त्रीलिङ्गेन सन्निहिता भव २ इति ॥११॥ उत्तराफाल्गुनी प्रति-ॐ घृणि २ नमोऽयम्णे उत्तराफाल्गुनी-18 खामिने अर्थमन् इह० शेषं० एक०॥ १२॥ हस्तं प्रति-ॐ घृणि २ नमो दिनकराय स्वाहा इति मूल ॐ नमो दिनकराय हस्तखामिने दिनकर इह० शेषं० एक०॥१३॥ चित्रांप्रति-ॐ तक्ष २ नमो विश्वक-12 मणे स्वाहा इति मूल । ॐ नमश्चित्रेशाय विश्वकर्मन् इह० शेषं० एक० ॥१४॥ स्वातिं प्रति-ॐ यः यः नमो वायवे खाहा इति मूल । ॐ नमो वायवे स्वातीशाय वायो इह शेषं० एक०॥१५॥ विशाखांप्रति-ॐ वषट् नम इन्द्राय स्वाहा ॐ रं रं नमो अग्नये वाहा इति मूलमन्त्रौ । ॐ नम इन्द्राग्निभ्यां विशाखाखामिभ्यां इन्द्राग्नी इह. शेषं० द्विद०॥ १६॥ अनुराधांप्रति-ॐ नमःणि २ नमो मित्राय खाहा इति मूल०। ॐ
ACTSAROKARMACHAR
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org