________________
आचार
दिनकरः ॥ २२२ ॥
Jain Education Inter
नमो मित्राय अनुराधेश्वराय मित्र इह० शेषं० एक० ॥ १७ ॥ ज्येष्ठां प्रति - ॐ वषट् नम इन्द्राय स्वाहा | इति मूल० । ॐ नम इन्द्राय ज्येष्ठेश्वराय इन्द्र इह० शेषं० एक० ॥ १८ ॥ मूलं प्रति — ॐ षषा नमो निर्ऋतये स्वाहा इति मूल० । ॐ नमो नैऋताय मूलाधीशाय नैऋते इह० शेषं० एक० ॥ १९ ॥ पूर्वाषाढां प्रतिॐ वं वं नमो जलाय खाहा इति मूल० । ॐ नमो जलाय पूर्वाषाढाखामिने जल इह० शेषं० एक० ॥ २० ॥ उत्तराषाढां प्रति — ॐ विश्व २ नमो विश्वेदेवेभ्यः स्वाहा इति मूल० । ॐ नमो विश्वेदेवेभ्यः उत्तराषाढाखामिभ्यः विश्वेदेवा इह० शेषं० बहु० ॥ २१ ॥ अभिजितं प्रति — ॐ ब्रह्म २ नमो ब्रह्मणे खाहा इति मूल० । ॐ नमो ब्रह्मणे अभिजिदीशाय ब्रह्मन् इह० शेषं० एक० ॥ २२ ॥ श्रवणं प्रति — ॐ अं नमो विष्णवे खाहा इति मूल० । ॐ नमो विष्णवे श्रवणाधीशाय विष्णो इह० शेषं० एक ॥ २३ ॥ घनिष्ठां प्रति — ॐ नमो वसुभ्यः स्वाहा इति मूल० । ॐ नमो वसुभ्यो धनिष्ठेशेभ्यः वसवः इह० शेषं० बहु० ॥ २४ ॥ शतभिषजं प्रति - ॐ वं वं नमो वरुणाय खाहा इति मूल० । ॐ नमो वरुणाय शतभिषगीशाय इह० शेषं० एक० ॥ २५ ॥ पूर्वाभद्रपदां प्रति — ॐ नमो अजपादाय स्वाहा इति मूल० । ॐ नमो अजपादाय पूर्वाभद्रपदेश्वराय अज| पाद इह० शेषं० एक० ॥ २६ ॥ उत्तराभद्रपद प्रति - ॐ नमो अहिर्बुध्याय उत्तराभद्रपदेश्वराय अहिर्बुध्य इह० शेषं० एक० ॥ २७ ॥ रेवतीं प्रति — ॐ घृणि २ नमः पूष्णे स्वाहा इति मन्त्रः । ॐ नमः पूष्णे रेवतीशाय पूषन् इह० शेषं० एक० ॥ २८ ॥ एतेषां मन्त्रेण प्रत्येकं पूजा । ॐ नमः सर्वनक्षत्रेभ्यः सर्वनक्षत्राणि सर्वनक्ष
For Private & Personal Use Only
विभागः २०
शान्त्य
धिकारः
www.jainelibrary.org