SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥३०५॥ RAKASSAGE एतद्द्वादशाङ्गकथितं कालिकोत्कालिकावश्यककथितं साधवः इत्यध्याहारः सम्यक्कायेन स्पृशन्ति पालयन्ति विभाग:२ पूरयन्ति कृतार्थीकुर्वन्ति तरन्ति सम्यक् आराधयन्ति । अहं च नाराधयामि तस्य मिथ्या मे दुष्कृतं ॥ आवश्यक ॥ अथ प्रतिश्रुतदेवतास्तवमाह । सुयदेवया भगवई नाणावरणीयकम्मसंघायं । तेसिं खवेउ सययं विधिः जेसिं सुयसायरे भत्ती॥१॥ श्रुतदेवता भगवती सरखती ज्ञानावरणीयकर्मसंघातं । तेसिं तेषां सततं क्षपयन्तु येषां श्रुतसागरे भक्तिः॥ पुनरपि नमस्कारपाठः । इति पाक्षिकसूत्रविवरणम् ॥ ॥ अथ श्राद्धपतिक्रमणसूत्रसंक्षेपव्याख्या । पूर्व नमस्कारपाठः पश्चात् श्राद्धसामायिकदण्डकं । पश्चादालोचनादण्डक-13 |पाठः । एतत्पूर्वमेव व्याख्यातम् ॥ वंदेतु सबसिद्ध धम्मायरिए य सवसाह य । इच्छामि पडिक्कमिउं सावगधम्माइयारस्स ॥१॥ श्रावकधर्मातिचारात् प्रतिक्रमितुं निवर्तितुं इच्छामि । किं कृत्वा । वन्दित्वा नमस्कृत्य । कान् । सर्वसिद्धान् । अत्र सिद्धग्रहणेन जिनाजिनादिपञ्चदशभेदकथने अर्हत्सिद्धयोः प्रणामः धर्माचार्यान पूर्वोक्तान् । अत्रोपाध्यायानामप्यन्तर्भावः । सर्वसाधूश्च वन्दित्वेति शेषः॥१॥ 'जो मे वयाइयारो नाणे तह दंसणे चरित्ते य । सुहुमो य बायरो वा तं निंदे तं च गरिहामि ॥२॥' अतिचारः केत्याह । यो मे मम व्रतातिचारो व्रतातिक्रमः ज्ञाने दर्शने चारित्रे च पूर्वोक्त। एतदतिचारकथनं तद्गाथासु पूर्वमेवोक्तं । सूक्ष्मः केवलिगम्यः बादरश्रुतावसेयः। वा इति समुच्चये । तं निन्दामि तं च गएँ । द्विवेलं तद्हणं विशेषप्रतिक्रमणार्थ ॥२॥'दुविहे परिग्गहम्मी सावजे बहुविहे य आरंभे । कारावणे य करणे पडिक्कमे देवसियं सत्वं ॥३॥ ॥३० Jan Education Inter For Private & Personal Use Only | www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy