________________
Jain Education Internal
| ख्यानं २८ सर्वस्मिन् अङ्गबाह्ये उत्कालिके शेषं० ॥ पुनर्नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं अङ्गबा कालिकं कालग्रहण संघट्टयोगसहितं भगवन् ज्ञानमाहात्म्यमयं । तद्यथा । उत्तराध्ययनानि दशाः कल्पः व्यवहारः ऋषिभाषितानि निशीथो महानिशीथः जम्बूद्वीपप्रज्ञप्तिः चन्द्रप्रज्ञप्तिः सूर्यप्रज्ञप्तिः द्वीपसागरप्रज्ञप्तिः क्षुल्लकीविमान प्रज्ञप्तिः महती विमानप्रज्ञप्तिः अङ्गचूलिकाः व्यङ्गचूलिकाः व्यवहारचूलिकाः अरुणोपपातः गरु डोपपातः वरुणोपपातः धरणोपपातः वेलंधरोपपातः देवेन्द्रोपपातः वैश्रमणोपपातः उत्थानश्रुतं समुत्थानश्रुतं नागपर्यावलिकाः निरयावलिकाः काल्पिकाः कल्पावतंसिकाः पुष्पिकाः पुष्पचूलिकाः वह्निदशाः आशीविषभावनाः दृष्टिविषभावनाः चारणभावनाः महाश्रमणभावनाः तेजोनिविसर्गाः सर्वस्मिन्नप्येतस्मिन्नङ्गबा | कालिके भगवति । शेषं० ॥ पुनर्नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं । कालिकमित्यनुवर्तते । द्वादशाङ्गं | गणिपिटकं भगवन् । तद्यथा । आचारः सूत्रकृतं स्थानं समवायः विवाहप्रज्ञप्तिः ज्ञाताधर्मकथाः उपासकदशाः अन्तकृद्दशाः अनुत्तरोपपातिकदशाः प्रश्नव्याकरणं विपाकश्रुतं दृष्टिवादः सर्वस्मिन्नप्येतस्मिन्द्वादशाङ्गे गणिपिटके भगवति । शेषं० । एतेषां सर्वेषां सिद्धान्तानां अन्तः कथितं नामग्रहणमेव कथितं । एतेषां भेदाः शास्त्राध्ययनोद्देशप्रमाणानि ग्रन्थविस्तरभयान्नोदितानि महाशास्त्रेभ्योऽवसेयानि ॥ पुनरपि सिद्धान्तप्रधान - त्वात् प्रान्ते द्वादशाङ्गीनमस्कारमाह । नमस्तेभ्यः क्षमाश्रमणेभ्यो यैरिदं वाचितं द्वादशाङ्गं गणिपिटकं भगवन् ।
१ भगवतीसूत्र ।
For Private & Personal Use Only
wwww.jainelibrary.org