________________
पा
। उ२
यन्त्रकन्यासः । उद्यापने बृहत्लात्रविधिपूर्वकं उपवाससंख्यया फलपुष्पपकानजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं महालक्ष्मीः । इति यतिश्राद्धकरणीयमागाढं घनतपः॥४३॥ ॥ अथ महाघनतपः ।।
महाघनतपः श्रेष्ठमेकद्वित्रिभिरेव हि । उपवासैनवकृत्वः पृथक्श्रेणिमु४४ महाघनतप आगाढं
पागतः॥ १ ॥ घनाङ्कबाहुल्यान्महाघनं । तत्र प्रथमश्रेणी एकद्वित्रि | उ२ पा | उ
उपवासा निरन्तराः पारणान्तरिताः द्वितीयश्रेणी द्विग्येकोपवासाः।। ३ पा| उ पा|
तृतीयायां श्येकद्वयोपवासाः चतुर्थ्यां द्वित्र्येकोपवासाः पञ्चम्यां त्र्येकरउ२ पा
योपवासाः षष्ठ्यामेकद्वित्रिउपवासाः सप्तम्यां द्विव्येकोपवासाः अष्टम्यां उ३ पा | उ
| उ | पा | उ२ एकद्वयोपवासाः नवम्यां द्वित्र्येकोपवासाः एवं उपवासाश्चतुःपञ्चाशत् उ: पाउ | पा | उ३ पा | पारणकानि सप्तविंशतिः सर्वदिनान्येकाशीतिः। यन्त्रकन्यासः । उद्याउ३ पाउ ३ पा | उ. पा | पने बृहत्स्नात्रविधिपूर्वकमेकाशीतिसंख्यया पक्कान्नफलजातिढौकनं संघ-| उ३ पाउ पा | उ२ पा|
वात्सल्यं संघपूजा च । एतत्फलं सार्वभूमर्द्धिप्राप्तिः । इति यतिश्राद्धक-12 उ२ पा | उ ३ पा | उ पा|
रणीयमागाढं महाघनतपः ॥४४॥ ॥ अथ वर्गतपः। एकद्ध्येककयुग्मभूमियमलैरेकद्विभूमिद्विकर्येकद्वीन्दुयुगैकयुग्मधरणीयुग्मेन्दुयुग्मैककैः । एकत्येकभुजद्विचन्द्रधरणीयुग्मैकयुग्मे
पा
Jan Education Interne
For Private & Personal Use Only
www.jainelibrary.org