________________
ज्ञानदर्शनचारित्रादीनि यस्मात्तत्परमभूषणं । अत्रैकाशनकान्तरितानि द्वात्रिंशदाचाम्लानि कुर्यात् । चतुःषष्टिदिनैः पूर्यते । यत्रकन्यासः। उद्यापने बृहत्वात्रविधिपूर्वकं जिनप्रतिमायां सुवर्णमयरत्नजटितसर्वाङ्गी-1 णाभरणदानं द्वात्रिंशत्संख्यया सर्वपक्कान्नफलढौकनं । एतत्फलं परमसंपदगुणप्राप्तिः ॥ दीक्षातपसि चाह
८ दीक्षातप अनागाढं दिन ७२
CROGRA:60. -SACCIM
सनसनKAMA-----
द्विर्येनैव तपसां व्रतं । जगृहे तत्तथा कार्यमेकान्तरितयुक्तितः॥१॥ तद्यथा । सुमइत्थ निचभत्तेण वासुपुज्जो जिणो चउत्थेण । सो मल्लीवि अ अट्ठामेणं सेसा उ छटेणं ॥ १॥ अहंतां दीक्षयानुकरणीयं तपः दीक्षातपः तत्र सुमतिनित्यभक्तेन दीक्षां जगृहे तत्रैकभक्तं कार्य । वासुपूज्यो जिनोपि चतुर्थेन पाश्चों मल्लिरष्टमेन शेषाः षष्ठेन एवमेकैकान्तरितैकभक्तैरुपवासा विधीयन्ते । यत्रकन्यासः। उद्यापने एकभक्तं बृहत्स्नात्रविधिना जिनस्नात्रं अष्टप्रकारपूजा षड्कृितिढौकनं। एतत्फलं विमलव्रतावाप्तिः। इति यतिश्राद्धकरणीयमनागाढं दीक्षातपः॥८॥ ॥ अथ ज्ञानतपः। 'येन तीर्थकृता येन तपसा ज्ञानमाप्यते । तत्तत्तथा विधेयं
Jain Education Internet
For Private & Personal use only
ww.jainelibrary.org