________________
आचारदिनकरः
॥ ३०७ ॥
Jain Education Intern
| मप्पसत्थंमि । परिमाणपरिच्छेए इत्थ प्पमायप्पसंगेणं ॥ १७ ॥ धणधन्नखित्तवत्थू रूप्पसुवण्णे य कुवियप रिमाणे । दुप्पय चउप्पयंमी पडि० ॥ १८ ॥ गाथाद्वयेन संबन्धः । इतोऽनन्तरं पञ्चमे अणुव्रते मितपरिग्रहो नास्ति । अप्रशस्ते अतृप्तिरूपे । अत्र प्रमादप्रसङ्गेन अतिचरितं । किं परिमाणपरिच्छेदं अङ्गीकृतप्रमाणातिक्रमः । तदेवाह । धनं द्रव्यं धान्यं अनं क्षेत्रं केदारभूमिः वास्तु गृहादिभूमिः रूप्यं तारं सुवर्ण काञ्चनं कुप्यं कांस्यताम्रादि द्विपदा दासदास्यादयः चतुष्पदा गोमहिषीवृषभाश्वादयः एतेषां परिमाणे कृते अतिक्रमः अतिचारः शेषं० ॥ १८ ॥ 'गमणस्स उ परिमाणे दिसासु उर्दू अहे य तिरियं च । बुढि सहअंतरट्ठा पढमंमि | गुणवए निंदे ॥ १९ ॥ गमनस्य परिमाणे दिग्विरतौ दिक्षु अष्टासु । ऊर्ध्व अधः तिर्यक्च । वृद्धिः क्षेत्रवृद्धिः । यथा दिगष्टके योजनशतं अभिग्रहे कृते एकस्यां दिशि सार्धयोजनशतं गमनं । अन्यस्यां पञ्चाशद्योजनीयं । अत्रातिचारः स्मृत्यन्तर्धानं मार्गविस्मृतिः पढमे गुणवते पञ्चातिचारान्निन्दामि ॥ १९ ॥ द्वितीयगुणव्रतमाह । गाथाद्वयेन संबन्ध: । 'मज्जमि य मंसंमि य पुष्फे य फले य गंधमल्ले य । उपभोगे परिभोगे बीयंमि गुणवए निंदे ॥ २० ॥ सच्चित्ते पडिबद्धे अपोलदुप्पोलिए य आहारे । तुच्छोसहि भक्खणया पडि० ॥ २१ ॥ मद्ये मांसे पुष्पे फले गन्धे माल्ये एतेषु उपभोगपरिभोगे अयोग्ये अपरिमिते द्वितीये गुणवते निंदामि । अतिचारमाह । सच्चित्तं अप्रासुकीकृतं प्रतिबद्धं सच्चित्तयुक्तं अनिर्बीजीकृतं वदिरराजादनादि अपक्कं दुःपक्कं पृथुकादि आहारे भोजने संधानादि तुच्छौषधीतुच्छवनस्पतिखादनं प्रतिक्रमामि शेषं ॥ २१ ॥ अत्र द्वाविंश
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
॥ ३०७ ॥
www.jainelibrary.org