SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः ॥३३६॥ तपः २० भद्रोत्तरतपः २१ सर्वतोभद्रतपः २२ गुणरत्नसंवत्सरतपः २३ अङ्गतपः २४ संवत्सरतपः २५ नन्दी-विभागः२ श्वरतपः २६ पुण्डरीकतपः २७ ॥ माणिक्यप्रस्तारिकातपः २८ पद्मोत्तरतपः २९ समवसरणतपः ३० द्वितीय- तपोविधिः समवसरणतपः ३१ गणधरतपः ३२ अशोकवृक्षतपः ३३ सप्ततिशततपः ३४ नमस्कारतपः ३५ चतुर्दशपूर्वतपः ३६ एकावलीतपः ३७ दशविधयतिधर्मतपः ३८ पञ्चपरमेष्ठितपः ३९ लघुपञ्चमीतपः४० बृहस्पञ्चमीतपः ४१ चतुर्विधसंघतपः ४२ घनतपः ४३ महाघनतपः ४४ वर्गतपः४५ श्रेणितपः ४६ मेरुतपः ४७ द्वात्रिंशत्कल्याणकतपः ४८ च्यवनतपः ४९ जन्मतपः ५० लोकनालितपः ५१ कल्याणकाष्टाहिकातपः ५२ सूर्यायनतपः। |५३ आचाम्लवर्धमानतपः ५४ महावीरतपः५५ माघमालातपः ५६ लक्षप्रतिपत्तपः ५७ इति गीतार्थाचीर्णानि तपांसि ॥ ॥'सर्वाङ्गसुन्दरतपो१निरुजशिखं २ सुभगता त्रिदशवृक्षं३ । दमयन्त्या ४ यतिजनक ५ साक्षयनिधि ६ मुकुटसप्तमी ७ च तपः॥१॥ अंबा ८ श्रुतदेवी ९ रोहिणी १० च माउरितपश्च ११ सुखसंपत्। १२ । अष्टापदसोपानं १३ निवृतिदण्डं १४ त्वदुःखदर्शियुगं १५॥२॥ गौतमपात्रं १६ निर्वाण १७ दीपक १८ तदनु चामृताष्टमिका १९ । तस्मादखण्डदशमी २० परत्रपालिश्च २१ सोपानं २२ ॥३॥ कर्मचतुर्थ २३ परमेष्ठिफल २४ मवैधव्यदशमिका २५ चैव । नन्द्यावर्तयुगं २६।२७ पुनरेतत्फलतप इति ख्यातं ॥ ४॥ दमयन्त्यादृष्टान्तदर्शनाद्रोहिणीगुणश्रवणात् । कार्य फलार्थिभिरिदं गृहिभिः फलतप इति ख्यातं ॥५॥ सर्वा-६ सुन्दरतपः १ निरुजशिखतपः २ सौभाग्यकल्पवृक्षतपः ३ दमयन्तीतपः ४ आयतिजनकतपः ५ अक्षयनि ॥३३६॥ Jain Education in re al For Private & Personal use only www.jainelibrary.org
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy