________________
आचारदिनकर ॥१८१॥
घनादगिरिविदारणआल्हादनप्रह्लादनखञ्जकभीमगोमुखभूषणदुरितविदारणदुरितारिप्रियंकरप्रेतनाथप्रभृतिप्र-15 सिद्धाभिधानाय विंशतिभुजादण्डाय बर्बरकेशाय जटाजूटमण्डिताय वासुकीकृतजिनोपवीताय तक्षक
प्रतिष्ठाकृतमेखलाय शेषकृतहाराय नानायुधहस्ताय सिंहचावरणाय प्रेतासनाय कुक्कुरवाहनाय त्रिलोचनाय आ
विधिः नन्दभैरवाद्यष्टभैरवपरिवृताय चतुःषष्टियोगिनीमध्यगताय श्रीक्षेत्रपालाय सा. शे०।१०। ॐ नमः श्रीआदित्यादिग्रहेभ्यः कालप्रकाशकेभ्यः शुभाशुभकर्मफलदेभ्यः नमः कालमेघादिक्षेत्रपालेभ्यः ग्रहाः क्षेत्रपालाः सायुधाः सवाहनाः सपरिच्छदाः इह नन्द्यावर्तपूजने आगच्छन्तु इदमयं पायं बलिं चक्रं गृह्णन्तु २ संनिहिता भवन्तु २ स्वाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान् फलानि मुद्रांक धूपं० दीपं० नैवेद्यं सर्वो-18 पचारान् गृह्णन्तु २ शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ खाहा ।
इति ग्रहक्षेत्रपालानां परिपिण्डितपूजा । इति नन्द्यावर्तवलयदशकपूजाक्रमः ॥ ततः तद्भुमिपुरमध्ये प्रकीर्ण*कपूजा । यथा आग्नेये असुरनागसुपर्णविद्युदग्निद्वीपोदधिदिकपवनस्तनितरूपा दशविधा भुवनपतयो निज कार वर्णवस्त्रवाहनध्वजधराः सकलनाः सायुधाः सवाहनाः सपरिच्छदाः प्रभूतभक्तय इह नन्यावतपूजने आ
गच्छन्तु २ इदमयं पायं बलिं चरुं गृह्णन्तु संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारान् शान्तिं कुर्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धि
॥१८१॥ सर्वसमीहितानि यच्छन्तु खाहा ।१। नैर्ऋते पिशाचभूतयक्षराक्षसकिंनरकिंपुरुषमहोरगगन्धर्वअणपन्नि
Jan Education Inter
For Private & Personal Use Only
A
w
.jainelibrary.org