________________
आचारदिनकरः
॥१९७॥
णिभिर्विम्वस्याङ्गपूजाविसराधिनाथैः सुमेरुशृङ्गे तशा सुवर्णमुद्रामणिभिः । विभाग २
COCONUSUMMS4%
वस्त्रचयैरनेकैराच्छादयामास निषक्तभक्तिः ॥१॥ ततस्तदनुकारेण सांप्रतं श्राद्धपुङ्गवाः । कुर्वन्ति वसनैः विभागार पूजां त्रैलोक्यस्वामिनोऽग्रतः ॥२॥" अनेन वृत्तद्वयेन जिनबिम्बस्य वस्त्रपूजा । "सुवर्णमुद्रामणिभिः कृ- प्रतिष्ठातास्तु पूजा जिनस्य स्नपनावसाने । अनुष्ठिता पूर्वसुराधिनाथैः सुमेरुशृङ्गे धृतशुद्धभावः ॥१॥” अनेन वृत्तेन विधिः सुवर्णरूप्यटङ्कमुद्रामणिभिबिम्बस्याङ्गपूजाजिनबिम्बाग्रतो विस्तीर्णश्रीपीपीठं अन्योत्तमकाष्ठपीठं वा न्यस्य भूमि वा शुद्धगोमयेन समारचय्य पुष्पाञ्जलिं गृहीत्वा । “मङ्गलं श्रीमदहन्तो मङ्गलं जिनशासनम् । मङ्गलं सकलः संघो मङ्गलं पूजका अमी ॥१॥" अनेन वृत्तेन पीठोपरि वा समारचितभूमौ वा पुष्पाञ्जलिक्षेपः।। | "आत्मालोकविधौ जनोपि सकलस्तीनं तपो दुश्चरं दानं ब्रह्मपरोपकारकरणं कुर्वन्परिस्फूर्जति । सोऽयं यत्र सुखेन राजति स वै तीर्थाधिपस्याग्रतो निर्मेयः परमार्थवृत्तिविदुरैः संज्ञानिभिदर्पणम् ॥१॥" अनेन वृत्तेन है चन्दनमयं वा स्वर्णरूप्ययवमयं वा तन्दुलमयं वा जिनबिम्बाग्रे दर्पणं लिखेत् । “जिनेन्द्रपादैः परिपूज्य पृष्टैरतिप्रभावैरपि संनिकृष्टम् । भद्रासनं भद्रकरं जिनेन्द्रं पुरो लिखेन्मङ्गलसत्प्रयोगम् ॥१॥" अनेन वृत्तेन चन्दनमयं वा स्वर्णरूप्यमयं वा जिनबिम्बाग्रतो भद्रासनं लिखेत् ॥२॥"पुण्यं यशः समुदयः प्रभुता महत्त्वं सौभाग्यधीविनयशर्ममनोरथांश्च । वर्धन्त एव जिननायक ते प्रसादात् तद्बर्धमानयुगसंपुटमादधानः ॥१॥” अनेन वृत्तेनचं० जिनाग्रतो वर्धमानसंपुटं लिखेत् । ३।"विश्वत्रये च खकुले जिनेशो व्याख्यायते R ॥१९७॥ श्रीकलशायमानः । अतोऽत्र पूर्ण कलशं लिखित्वा जिनार्चनाकर्म कृतार्थयामः ॥१॥" अनेन वृत्तेन चन्दन
Jan Education Intel
For Private & Personal Use Only
T
w w.jainelibrary.org