________________
आचार
दिनकरः
॥ ३९२ ॥
Jain Education Inter
तपसे स्थितिलच मलादिका ॥ ११ ॥ भाषासमितये ज्ञेयमव्याख्येयविवर्जनं । सर्व मनोवाक्कायानां विग्रहाय तं परं ॥ १२ ॥ इति साधुसाध्वी ऋतुचर्यानिर्यासः ॥ ॥ यद्दत्तं साधुसाध्ध्योः स्यात्क्षामणादिक्रियाक्रमः । कर्मक्षयाय सुमतिशुभध्यानादिहेतु तत् ॥ १३ ॥ मुनेः शवस्य यत्कर्म साधुश्राद्धैर्विधीयते । सनाथतायै तत्सर्वमपुनस्तद्भवाय च ॥ १४ ॥ इत्यन्त्यकर्मनिर्यासः ॥ ॥ प्रतिष्ठा नाम यत्कर्म साध्यचैतन्यवस्तुनः । मन्त्रा दिना दैवतस्य तस्य मध्ये प्रवेशिनी ॥ १५ ॥ पाषाणकाष्ठरत्नादिकृता मूर्तिरचेतना । मन्त्रन्यासागुरोर्वाक्यात्स्थापना दैवतं भवेत् ॥ १६ ॥ नामाकृतिद्रव्यभावैः स्युर्जिना इति वाक्यतः । तथैव सर्वतत्त्वानां कथनं तत्त्व| शास्त्रतः ॥ १७ ॥ वेदी प्रदीपकल्पादि मुद्राकर्म च तत्र यत् । तत्सर्वं सकली कारहेतुदैवतवेशनं ॥ १८ ॥ कङ्कणादिकबन्धो यो विघ्नेभ्यो रक्षणाय सः । मणिमन्त्रौषधादीनि प्रभावाढ्यानि सर्वथा ॥ १९ ॥ या चक्रयाणकैः पूजा साप्यौषधिसमाश्रिता । कंचित्कंचित्कापि कापि प्रभावं धत्त ओषधिः ॥ १२० ॥ तत्प्रभावप्रवेशः स्याद्विम्बे पूजकसिद्धिदः । नन्द्यावर्तस्थापनं यत्तन्निदानमुदीर्यते ॥ २१ ॥ प्रतिमाया आसनं तन्नबकोणं विलिख्यते । नवतत्त्वोपरिस्थायी स पूज्यो भगवान्यतः ॥ २२ ॥ तत्पार्श्वे दैवतानां च सर्वेषां यच्च पूजनं । तत्तत्प्रसादहेतुः स्यादर्हत्प्राभवकारि च ॥ २३ ॥ यद्वा बलिफलादीनि वस्तून्येषां पुरः पुनः । ढौक्यन्ते तत्सर्वमेव रुच्यं देयं हि पूजके ॥ २४ ॥ एवं देवीगृहादीनां प्रतिष्ठाकार्यनिर्णयः । यच्चाधिवासनं तच्च वस्तुनो | देवतात्मता ॥ २५ ॥ अर्हतो या च पूजा स्याद्यत्नात्रविधिसंयुतं । तच्छुभध्यानहेतु स्यात्पुराणस्थिति पाल नं
For Private & Personal Use Only
विभागः २
व्यवहारपरमार्थः
॥ ३९२ ॥
www.jainelibrary.org