________________
AAAA
%
नैवेद्यं यथाशक्ति । धूपवासकर्पूरादिपूजा कर्तव्या । मूलमत्रेण बलिमभिमन्य भूतबलिक्षेपः । ततो दिक्पालपूजा । ततो लूणपाणी आरती मङ्गलप्रदीपः देववन्दनप्रतिष्ठा देवताविसर्जनार्थ कङ्कणमोचनार्थ करेमि काउस्सग्गं लोगस्स उज्झो०१। चिन्तनं पाठश्च । ततः श्रुतदेव्याराधनार्थ करेमि काउस्सग्गं नवकार १ चिन्तनं नमोऽहं सुयदेवयाभण ॥१॥ ततो वाग्देव्यारा. “वाग्देवी वरदीभूतपुस्तिकापद्मलक्षितौ। आपोद्या बिभ्रती हस्तौ पुस्तिकापद्मलक्षितौ ॥२॥" शान्तिदेव्यारा। "उन्मृष्टरिष्टदुष्टग्रहगतिदावनदार्निमितादिः। संपादितहितसंपन्नामग्रहणं जयति शान्तः ॥३॥" अथ क्षेत्रदेवी० । यस्याः क्षे०॥४॥ ततः समस्तवैयावृत्त्यकराराधना० । सम्मइंसणजुत्ता जिणमयभत्ताणहिययसमजुत्ता । जिणवेयावच्चगरा सवे मे
हुंतु संतिकरा ॥५॥ ततः सौभाग्यमुद्रया ॐ अवतर २ सोमे २ कुरु २ वग्गु २ निवग्गु.२ सोमे सोमणसे ४महुमहुरे कविल ॐ कः क्षः स्वाहा । अनेन मन्त्रेण मङ्गलाचारपूर्वकं कङ्कणछोटनं सुमुहूर्ते कर्तव्यम् । ततः ॐ
विसर २ प्रतिष्ठादेवता स्वाहा । अञ्जलिमुद्रया विसर्जनम् । “देवा देवार्चनार्थ ये पुरुहूताश्चतुर्विधाः । ते विधायार्हतः पूजां यान्तु सर्वे यथागतम् ॥१॥" ततः शान्तिपठनं संघवात्सल्यं यथाशक्ति द्वादशमासिकं स्नात्रं वर्षग्रन्थिः करणीयः । इति प्रतिष्ठाधिकारे कङ्कणछोटनविधिः आचार्यान्तरोक्तः॥ ॥तथा चैत्यस्थापनीयेषु ग्रहस्थापनीयेषु धातुकाष्ठपाषाणदन्तनिर्मितेषु बिम्बेषु प्रतिष्ठाकर्म सदृशमेव किंतु लेप्यमयेऽयं विशेषः। लेप्यबिम्बे स्नात्रकर्म दर्पणप्रतिच्छन्दप्रविष्टे दर्पण एव कुर्यात् । शेषं पूर्ववत् । तथाच गृहपूज्यबिम्बानां कृ
A5-%A5
आ.दि.३५
%25
Jain Education inte
For Private & Personal Use Only
KTww.jainelibrary.org