________________
Jain Education Internati
लिखनकर्मणि । तेजः कीर्तिमुनिश्चक्रे साहायक महर्निशम् ।। २९ ।। अज्ञानादागमार्थस्य मूढत्वात्किंचिदीरितम् । अशुद्धमत्र यत्तत्र मिथ्यादुः कृतमस्तु मे ॥ ३० ॥ दुरुक्तं शोधनीयं च निरसूयैर्मुनीश्वरैः । सदुक्तमनुमोद्यं च पाठ्यं शिष्यगणस्य च ॥ ३१ ॥ यावद्धराधरधराशशिसूर्यमेरुवारीश्वरा भुवनमेव विभूषयन्ति । तावत्सुसाधुनिकरैः परिपव्यमानं शास्त्रं तनोतु हृदये कृतिनां प्रमोदम् ॥ ३२ ॥ इति शास्त्रकारप्रशस्तिः संपूर्णा ॥
इति श्रीमण्डलाचार्य कमलसूरिविकासित - खरतरगच्छमालाद्वितीयपुष्परूपे श्रीवर्धमानसूरिविरचित आचारदिनकरस्य द्वितीयविभागः संपूर्णः ।
For Private & Personal Use Only
11
ww.jainelibrary.org