________________
C
%
%
%
आचार
कारवृत्या सत्करणं शोभोन्नतिकरं दानं तस्य वृत्तिः युक्तिस्तया सत्कारवृत्त्या । सम्माणवत्तिआए सन्मान-विभागः२ दिनकरः वृत्त्या मनो वाक्कायोत्साहकरी लोकप्रत्यक्षं पूजा सन्माननं तस्य वृत्तिस्तया सन्मानवृत्त्या । बोहिलाभवत्ति
आवश्यकआए बोधिलाभवृत्त्या बोधिलाभः सम्यक्त्वप्राप्तिः तेन पुरस्कृता या वृत्तिस्तया बोधिलाभवृत्त्या । निरुवस- विधिः ॥२६८॥ ग्गवत्तिआए निरुपसर्गवृत्त्या निरुपद्रवयुक्त्या । सद्धाए अडया वासनया । मेहाए मेधया बुद्ध्या । धिइए
धृत्या संतोषेण । धारणाए धारणया श्रुताधीतयोः स्थिरीभावो धारणा तया धारणया । अणुप्पेहाए अनुप्रेक्षया इष्टस्य वस्तुनः सर्वदा स्मरणमनुप्रेक्षा । वड्डमाणिए वर्धमानया प्रतिक्षणं वृद्धिमुपगच्छन्त्या । वड्डमाणिए इति शब्दः वंदणवत्तियाए इत्यादीनां अणुप्पेहाएपर्यन्तानां सर्वत्र विशेषणत्वमुपैति । ठामि काउसग्गं तिहामि कायोत्सर्ग। शेषं कायोत्सर्गव्याख्यानं कायोत्सर्गव्याख्याने कथयिष्यते । अत्र विश्रामसंपदो यथाअहे १ वंदण २ सद्धा ३ अन्नत्थ ४ सुहम ५ एव ६ जा ७ ताव ८ । अड संपइ तेआला पय वन्नादुसयतीस हिआ॥१॥ इति अर्हचैत्यस्तवव्याख्या ॥ | अथ श्रुतस्तवव्याख्या। तत्र प्रथमं श्रुतस्योत्पत्तिभूतानां तीर्थकराणां निर्विघ्नकार्यसिद्धये मङ्गलकृन्नमस्कारो यथा-पुक्खरवरदीवड्डे धायइसंडे अ जंबुदीवे अ । भरहेरवइविदेहे धम्माइगरे नमंसामि ॥१॥ पुष्करवरद्वीपार्धे धातकीखण्डे जम्बुद्वीपे च भरतैरावतविदेहेषु धर्मादिकरान् तीर्थकरान् नमिष्यामि नमस्यामि वा ॥१॥
॥२६८॥ तिमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहियस्स । सीमाधरस्स वंदे पप्फोडिअमोहजालस्स ॥२॥ श्रुता
%9561-0 %
A
M
Jan Education
a
l
For Private & Personal Use Only
www.jainelibrary.org