________________
-
-
-
SAUCRACCESSAGARSACCOCO
विस्तरभयान्न प्रकाशितं । आचारग्रन्थो ह्ययं न व्याख्याग्रन्थः । अत्र कचिह्याख्या प्रबोधरूपैव ॥ एवं मए 8. अभिथुया विहुयरयमला पहीणजरमरणा । चउविसपि जिणवरा तिच्छयरा मे पसीयंतु ॥५॥ एवं मया । अभिस्तुताः विधुतरजोमलाः प्रक्षीणजरामरणाः चतुर्विशतिरपि जिनवरास्तीर्थकरा मे प्रसीदन्तु ५॥ कित्तिय वंदिय महिआ जे ते लोगस्स उत्तमा सिद्धा । आरुग्गबोहिलाभं समाहिवरमुत्तमं दिंतु ॥ ६॥ कीर्तिताः स्तुताः वन्दिताः नमस्कृताः महिताः पूजितास्ते कीर्तितवन्दितमहिताः ये तीर्थंकराः लोकस्योत्तमाः सिद्धास्ते तीर्थकराः आरोग्यं बोधिलाभं समाधिवरं उत्तमं ददतु ६। चंदेसुनिम्मलयरा आइच्चेसु अहि पयासयरा । सागरवरगम्भीरा सिद्धा सिद्धिं मम दिसंतु॥७॥ अत्र सिद्धा इति जिनानां मुक्तिस्थानमेव नामकीर्तनं । सिद्धाः मम सिद्धिं दिशन्तु यच्छन्तु । कथंभूताः सिद्धाः। चन्द्रेभ्योपि निर्मलतराः आदित्येभ्योऽधिकं प्रकाशकराः सागरवरगम्भीराः। सप्तमी निर्धारणे इति प्राकृतसूत्रेण पञ्चमीस्थाने सप्तमी। केचित्सप्तमीमेव व्याख्यान्ति ७॥ चतुर्विशतिस्तवे पदेपदे विश्रामसंपत् ॥
अथार्हच्चैत्यस्तयव्याख्या । अहंतचेइआणं करेमि काउसग्गं । अर्हचैत्यानां कायोत्सर्ग करोमि तेषामाराधनार्थमित्यर्थः । अत्र चैत्यकथने जिनानां चतुर्विशतिवर्तमानानां कथनं । यत्र च सबलोए अरहंतचेइयाणं इति कथनेन समस्तानां गतातीतवर्तमानविहरमाणप्रतिमारूपाणां जिनानां त्रैलोक्यमहितानां ग्रहणं । कयेत्याह । वंदणवत्तियाए वन्दनवृत्त्या नमस्कारयुक्त्या । पूयणवत्तियाए पूजनवृत्त्या अर्चनयुक्त्या । सकारवत्तियाए स
-
Jan Education Internet
For Private & Personal Use Only
www.jainelibrary.org