________________
आचार
दिनकरः
॥ १८२ ॥
Jain Education Inte
वादौ न पुनरुक्तदोषः । यत उक्तमागमे "सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु | संत्तगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ ॥ १ ॥' अत्र च पूजने प्रतिष्ठा कर्मकारिभिर्माहन ब्रह्मचारिभिः खहस्तेन नन्द्यावर्तवलय देवतानां पूजा विधेया, अष्टकोणाग्निकुण्डे च तत्समीपे घृतपायसखण्डैरिक्षुखण्डैर्नानाफलैः प्रत्येकं परमेष्ठिरत्नत्रयजिनमात्रविद्यादेवी लौकान्तिकेन्द्रेन्द्राणीशासनयक्षशासन यक्षिणी दिक्पाल ग्रहशेषदेवतानां प्रत्येकं नामग्रहणेन तत्पूजामन्त्रैः खाहान्तेन होमो विधेयः । क्षुल्लकयतिभ्यां तु प्रतिष्ठाकारिभ्यां सर्वसावद्यसंगविरताभ्यां केवलं पूजैव स्वयं मन्त्रं पठित्वा पार्श्वस्थगृहस्थकरैः कारणीया न तु स्वयं कार्या, यतउक्तमागमे - "सुब्बइयवइररिसिणा कारवर्णपि अणुट्ठिअ मिमत्सु । वायगगच्छेसु तहा एअगणादेसणा चेव ॥ १ ॥” ततः साधुक्षुल्लकौ खाहास्थाने मन्त्रे होमवर्जिते नम एवं कथयतः, नन्द्यावर्तपूजायां स्थापनासंख्यया परिपिण्डितपूजासंख्यया तत्संख्यजलचुलुक १ चन्दनादितिलक २ पुष्प ३ अक्षतमुष्टि ४ नालिकेरजाति ५ मुद्रा ६ धूपपुटिका ७ दीप ८ नैवेद्य शरावादि ९ नववस्तुस्वरूपं प्रगुणीकार्य । जलाचमन २९९ चन्दनतिलक २९१ पुष्प २९१ अक्षतमुष्टि २९९ नालिकेरजाति प्रत्येक २९१ रूप्यस्वर्णमुद्रा २९१ धूपपुटिका २९१ दीप २९१ नैवेशरावा: २९१ तथा च ब्राह्मणब्रह्मचारिक्रियमाणप्रतिष्ठाया एतद्धिका होमार्थं घृतपायस खण्डमिश्रशराविका: २९१ सर्वफलजातिप्रत्येकं २९१ प्रादेशमात्राः पिप्पल सहकारकपित्थोदुम्बराशोक बकुलद्रुमसमिद्गणा बहवः पञ्चाङ्गुलीमीलितहस्तेन दक्षिणेन होमः । इति नन्द्यावर्तपूजाविधिः ॥ तत्र नन्द्यावर्तमध्ये यदि चल
For Private & Personal Use Only
विभागः २
प्रतिष्ठा
विधिः
॥ १८२ ॥
elibrary.org