________________
Jain Education Interi
च जयाय च विजयाय च स्थिराय च अक्षयाय च प्रबोधाय च सुबोधाय च सुतत्वाय च सुप्रज्ञप्ताय च न मोनमः सर्वार्हत्सिद्धाचार्योपाध्यायसाधुभ्यः सर्वस्मिन्प्राणिनि सुप्रतिष्ठितानि अणुव्रतानि षट्कर्मनिरतोस्त्वयं जन्तुः सत्क्रियोस्तु सद्गुणोस्तु षड्व्रतोस्तु सन्मतोस्तु सद्गतिरस्तु अर्ह ॐ इति मन्त्रं वासक्षेपपूर्व त्रिः पठेत् । ततः संघस्य वासाक्षतदानं पूर्ववत् पौष्टिकदण्डकपठनं च । ततः शिष्यं पुरः संस्थाप्य संघप्रत्यक्षमि - त्यनुज्ञां दद्यात् । यथा । कार्य वत्स त्वया नित्यं दृढसम्यक्त्वधारणं । उपासनं च साधूनां द्वादशव्रतपालनं ॥ १ ॥ षट्कर्माणि विधेयानि वेदागमसुशीलनं । यद्वर्जितं जिनमते कार्य प्राणात्यये न तत् ॥ २ ॥ कार्याः षोडश संस्कारा गृहिणां भवता सता । अभावे व्रतिनां चैव विधेयं व्रतरोपणं ॥ ३ ॥ शान्तिकं पौष्टिकं चैव प्रतिष्ठोद्यापनं तथा । बलिरावश्यकं चैव योगोज्झिततपोविधिः ॥ ४ ॥ गृहिणां च तथाचार्य पदाद्यारोपणं पुनः । प्रायश्चित्तविचारस्य कर्माण्येतानि सर्वदा ॥ ५ ॥ कार्याणि यतियोग्यं च नान्यत्कर्म समाचारैः । इत्यनुज्ञाप्य तं शिष्यं तिलकेनापि विवर्धयेत् ॥ ६ ॥ एवमनुज्ञां दत्वा शिष्यं गुरुः स्वयं नमस्कुर्यात् । संघोपि नमोस्तु वचनपूर्वकं नव्याचार्य नमस्कुर्यात् । अत्रोत्सवोपि सर्वः सूरिपदसदृशः । शिष्यो गुरुं स्वर्णकङ्कणमु द्रावस्त्रैः पूजयेत् । इति पदारोपे आचार्यपदारोपविधिः ॥ ॥ उपाध्यायपदयोग्यो यथा । वेदपारगतः शान्तो द्वादशव्रतधारकः । जितश्रमः क्षमी दाता दयालुः सर्वशास्त्रवित् ॥ १ ॥ गुरुभक्तः प्रजामान्यः कुशलः सरलः सुधीः । कुलीन ईदृशो विप्र उपाध्यायपदेऽर्हति ॥ २ ॥ ॥ अथोपाध्यायपदारोपणविधिः । तत्र पौष्टिकं वि
For Private & Personal Use Only
www.jainelibrary.org