________________
आचार- स्वयं अक्षतरञ्जलिं कृत्वा लोकाश्च तथाक्षतभृताञ्जलीन् समीपे विधाय मङ्गलगाथाः पठेत् । नमोऽर्हत्सिद्धा. विभागः२ दिनकरः
१ जह सग्गस्स.२जह मेरुस्स०३ जह लवणस्स० ४ जह जम्बुस्स.५। ततः पूर्ववृत्तेन पुष्पाञ्जलिक्षेपः | प्रतिष्ठा
वस्त्रापनयनं महोत्सवो धर्मदेशना पूर्ववत् । ततः प्रासादमूर्ध्नि मण्डपमूर्ध्नि वा कलशारोपणं तदारोपकस्य विधिः ॥२०३॥
15 स्थपतेः वस्त्रकरणादिदानं अष्टाहिकामहोत्सवः साधुभ्यो वस्त्रपात्रान्नदानं संघार्चा मार्गणदीनतोषणं । तपाषाणमये कलशे चैत्यसमाप्तिसमकालरोपिते चैत्यप्रतिष्ठैव सैव पूर्णा प्रतिष्ठा । तस्मिंश्च कालान्तरारोपिते है
अयमेव प्रतिष्ठाविधिः । मृत्कलशे च विवाहमण्डपाद्यारोपिते परमेष्ठिमन्त्रेणैव वासक्षेपप्रतिष्ठा ॥ इति प्रतिष्ठाधिकारे कलशप्रतिष्ठा संपूर्णा ॥३॥ __ अथ ध्वजप्रतिष्ठाविधिः ॥ ४॥ स चायम् । भूमिशुद्धिः पूर्ववत् । तत्र भूमौ गन्धोदकपुष्पादिसत्कारः पूर्ववत् । अमारिघोषणं पूर्ववत् । संघाहानं वेदिकारचनं बृहद्दशवलयनन्द्यावर्तलिखनं दिक्पालस्थापनं च पूर्व| वत् । ततः सूरिः कङ्कणमुद्रिकाहस्तः सदशवस्त्रपरिधानः सकलीकरणं कृत्वा शुचिविद्यां चारोपयति पूर्ववत् । दिलपनकारान् पूर्वोक्तरूपान् अभिमन्यते कलशारोपणवत् । सर्वदिक्ष बलिदानं धूपसहितं सोदकं क्रियते ।
बल्यभिमन्त्रणमत्रो यथा-ॐ ह्रीं क्ष्वी सर्वोपद्रवं रक्ष २ स्वाहा । दिक्पालाह्वानं बिम्बप्रतिष्ठावत् । ततः शान्तिवलिं दत्वा मूलबिम्बस्य बृहत्वात्रविधिना स्नात्रम् । तदन्त्र चैत्यवन्दनं चतसृभिः स्तुतिभिः संघस- ॥२० ॥ हितेन गुरुणा कार्यम् । ततः शान्ति १ श्रुत २ क्षेत्र ३ भुवन ४ शासन ५ वैयावृत्यकर ६ कायोत्सर्गस्तुतयः
Jain Education Intern
For Private & Personal Use Only
Twww.jainelibrary.org