________________
आचारदिनकरः
॥ ३६३ ॥
Jain Education Intern
विभागः २
उद्यापने चन्द्रस्थाने सूर्यः । शेषं तथैव । एतत्फलं महाराज्यप्राप्तिः । इति यतिश्राद्ध करणीयमागाढं सूरायणतपः ॥ ५१ ॥ ॥ अथ लोकनालितपः ॥ सप्त पृथ्व्यो मध्यलोकं कल्पा ग्रैवेयका अपि । अनुत्तरा मोक्षशिला में तपोविधिः
५२ लोकनालितपः
65
...wha
EEEEEEEEE
Bbb
| लोकनालिरितीर्यते ॥ १ ॥ एकभक्तान्युपवास एकभक्तानि नीरसाः । आचाम्लान्युपवासाश्च क्रमात्तेषु तपः | स्मृतं ॥ २ ॥ लोकनालिक्रमेण तपः लोकनालितपः । तत्र रत्नप्रभादिसप्तपृथ्वीरुद्दिश्य निरन्तराणि सप्तैकभतानि ततो मध्यलोकमुद्दिश्य उपवासः । ततो द्वादशकल्पानुद्दिश्य द्वादशैकभक्तानि । ततो नवग्रैवेयकानुत्तरानुद्दिश्य नव निर्विकृतिकानि । पञ्चानुत्तरानुद्दिश्य पञ्चाम्लानि । ततो मुक्तिशिलामुद्दिश्य एकोपवासः एवं पञ्चविंशतिदिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने वृहत्नात्रविधिपूर्वकं रूप्यमय सप्तपृथिव्यः सुवर्णमयो मध्यलोकः नानामणिमयाः कल्पग्रैवेयकानुत्तराः स्फटिकमयी मुक्तिशिला तदुपरि काश्चनरत्नन्यासः । स च
१.व वव वA
For Private & Personal Use Only
॥ ३६३ ॥
www.jainelibrary.org