________________
445%CE%
देवाग्रे पुरुषप्रमाणतण्डुलपुञोपरि दौकनीयः नानाविधपक्वान्नं च संघवात्सल्यं संघपूजा च । एतत्फलं परमं । ज्ञानं । इति यतिश्राद्धकरणीयमागाढं लोकनालितपः ॥५२॥ ॥ अथ कल्याणकाष्टाहिकातपः। नवभक्ता५३ अष्टाहिकातप अनागाढं एकस्य जिनस्य
ष्टकं कार्यमहत्कल्याणपञ्चके । प्रत्येकं पूर्यते तच्च बृह
दष्टाहिकातपः॥१॥ कल्याणकैश्च नवजन्मवतकेवअन्यजिनानामपि एपैव युक्तिः कल्प्या
लज्ञाननिर्वाणरूपैः संयुक्तानि अष्टाष्टावहानि कल्या-18 ऋषभस्य चव० ए. ए. ए. ए. ए. ए. ए. ए. णाष्टाहिका । तत्र ऋषभायेकस्यैकस्याहत एकैकं कअरषभस्य ज० ए ए ए ए ए ए ए ए ल्याणकं प्रति अष्टाष्टावेकभक्तानि चत्वारिंशदेक-1 ऋषभस्य व्र० ए ए ए ए ए ए ए ए१ भक्तैरेकस्याहतः कल्याणकानि पूर्यन्ते । एवं परेषा-1 ऋषभस्य ज्ञा० ए ए ए ए ए ए ए ए मपि षष्ट्यधिकनवशतदिनैः पूर्यते । कदाचिद्दिनारूपभस्य | नि० ए ए स ए ए ए न्तरविच्छेदेन निजान्तरतपसि क्रियमाणे न दोषः। उद्यापने जिनाग्रे विंशत्युत्तरशतसंख्यया सर्वफलजातिसर्वपक्कान्नजातिढौकनं बृहत्स्नात्रविधिपूर्वकं यतिभ्यो वस्त्रान्नपात्रपानदानं संघवात्सल्यं संघपूजा च । एतत्फलं तीर्थकरनामकर्मबन्धः। यत्रकन्यासः। इति यति. श्राद्धकरणीयमनागाद कल्याणकाष्टाहिकातपः॥५३॥ ॥ अथ आचाम्लवर्धमानतपः । उपवासान्तरितानि
१ एकभक्ताष्टकमिति पाठः।
Koka-*-SAMACING
Jan Education inte
For Private & Personal use only
www.jainelibrary.org