________________
आचारदिनकरः
॥२८२॥
SARAKASARASWERY
साचार्योपाध्यायानां । पुनः का ज्ञानेन दर्शनेन चारित्रेण तपसा आत्मानं भावयमानानां बहुशुभेन भ-विभागः२ वतां दिवसः पौषधः पक्षो व्यतिक्रान्तः । अन्यो दिवसः पौषधः पक्षो भवतां कल्याणेन पर्युपस्थितः समा-आवश्यकगतः । निकृत्वा त्रिवेलं कृत्वा शिरसा मनसा मस्तकेन वन्दे । अत्र मस्तकेन वन्देकथने शिरसा इति पदं पुनरुक्तभूतं परं च आर्षत्वात् शिरसापदं वचसा चेति व्याख्येयं त्रिकरणवन्दनाकरणार्थ ॥ अत्र गुरुवाक्यंसाहहि समं साधुभिः सार्ध मे कल्याणेन पक्षो व्यतिक्रान्त इत्यर्थः ॥ अथ पुचि चेइयाई वंदित्ता नमंसित्ता तुज्झहूं पायमूले विहरमाणेणं जे केइ बहुदेसिया साहुणो दिट्ठा समणा वा असमणा वा गामाणुगाम दुइजमाणा वा राइणियाओ संपुच्छंति उमराइणियाओवंदति अद्ययाओ(१) वदंति अजियाओ वंदति सावयाओ वंदति सावियाओ वंदंति अहंपि निस्सल्लो निकसाओ तिकडु सिर०॥ व्याख्या-मया पूर्व युष्माकं पादमूले विहरमाणेन चैत्यानि वन्दित्वा नमस्थित्वा ये केपि बहुदेशिकाः साधवो दृष्टाः श्रमणा वा आकाशचारिणः अश्रमणा वा भूचारिणः ग्रामानुग्रामं दूयमाना वा द्रवन्तो वा अनुगम्यमाना वा अनुगच्छंतो वा इत्यर्थः । रत्नाधिका वक्ष्यन्ते परमरत्नाधिका वक्ष्यन्ते । तत्र च आर्या वन्दन्ते आर्यिका वन्दन्ते श्रावका वन्दन्ते श्राविका वन्दन्ते । अहमपि निःशल्यो निकषायः त्रिकृत्वा० पूर्ववत् । अत्र चैत्यवन्दनक्षामणे गुरुवाक्यंअहमवि चेइयाई वंदावेमि अहमपि चैत्यानि वन्दयामि इनन्तपदम् ॥ अथ उवडिओमि तुज्झहं संति
॥२८२॥ अहा कप्पं वा वच्छं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा रयहरणं वा अक्खरं वा पर्य वा गाहं वा
For Private & Personal use only
Jain Education inte
www.jainelibrary.org