________________
आचार्य उपाध्याये शिष्ये साधर्मिके कुलगणे च ये मया कृताः कषायास्तान्सर्वानाचार्यादीन त्रिविधेन मनोवाकाययोगेन क्षमयामि ॥१॥'सवस्स समणसंघस्स भगवओ अंजलिं करिय सीसे । सत्वं खमावइत्ता खमामि सबस्स अहयंपि ॥२॥ सर्वस्य भगवतः श्रमणसंघस्य पुरतः शीर्षे अञ्जिलिं करोमि सर्व तस्य संघस्य वापराद्धं क्षमयित्वा सर्वस्याप्यपराधमहमपि क्षमामि । 'सबस्स जीवराशिस्स भावओ धम्मनिहियनियचित्तो। सव्वं खमावइत्ता खमामि सबस्स अहयंपि ॥ ३ ॥' सर्वस्य जीवराशेः षविधजीवनिकायस्य भावतः सर्वमपराधं क्षमयित्वा अहमपि सर्वस्यापराधं क्षमामि । कथंभूतोऽहं । धर्मनिहितनिजचित्तः॥सविक्षामणं यथा-खामेमि सत्वजीवेय सवे जीवा खमंतु मे । मित्ती मे सबभूएसु वे मज्झ न केणइ ॥१॥
अहं सर्वजीवान् निजापराधं क्षमयामि । सर्वे जीवा ममापराध क्षमन्तु । मैत्री मे सर्वभूतेषु वैरं मम न केनचित् ॥ पाक्षिकादिक्षामणं यथा-पीअं च मे जं भे हिट्ठाणं तुट्ठाणं अप्पाणं कायं अभग्गजोगाणं सुसीलाणं है सुव्वयाणं सायरियोवज्झायाणं नाणेणं दसणेणं चरित्तेणं तवसा अप्पाणं भावयमाणाणं बहुसुभेण दिवसो |पोसहो पक्खो वइक्कतो अन्नो भे कल्लाणेणं पजुवइटिओ तिकडु सिरसा मणसा मत्थेण वंदामि । हे भगवन् , यद्भवतां मया प्रीतं आनन्दितं युष्माकं प्रमोद उत्पादितः कथंभूतानां भवतां । हृष्टानां आरोग्यानां तुष्टानां प्रमुदितानां । पुनः कथंभूतानां । आत्मनः कायं संयमादिभिर्भावयमानानां । पुनः कथंभूतानां । अभग्नयोगानां अकलंकितमनोवाकायानां । पुनः का। सुशीलानां सदाचाराणां । पुनः कसुव्रतानां सुसंयमानां
Jan Education Internet
For Private & Personal Use Only
Kiwww.jainelibrary.org