________________
SASUGARCASON
विद्या पाणे अइवायंतेवि अणेण समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अण्णं न समणुजाणामि तस्स भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ तत्र महाव्रतोच्चारणे खलु निश्चयेन भंते भदंत इति गुर्वग्रे प्रतिक्रमणार्थ पूज्यसंबोधनं । प्रथमे महाव्रते प्राणातिपाताद्विरमणं । विरमणं सर्वथा निवृत्तिरिति सर्वत्र व्याख्येयं । कैश्चिदत्र सप्तमीस्थाने प्रथमा
कथ्यते । प्रथमं महाव्रतं इति सर्वत्रापि प्रथमां कथयति । सर्व भदन्त प्राणातिपातं प्रत्याख्यामि परित्य (जा). लक्ष्यामि । केषां प्राणिनामतिपातमित्याह । से तत् इति व्रतवाचकं सूक्ष्म वा पश्चेन्द्रियान्तरूपं । स्थावरं वा
पृथिव्यम्बुवनस्पतिरूपं । अमी प्राणा जीवाः तानित्याह । नैव खयं प्राणान् अतिपातयेत् हन्यात् । नैव अन्यैः प्राणान् अतिपातयेत् विघातयेत् । प्राणान् अतिपातयतोऽन्यान् न समनुजानामि जावजीवाए इति पूर्ववत् । पुनरपि द्रव्यादिभेदैः प्राणातिपातव्याख्यानमाह-से पाणाइवाए चउबिहे पन्नत्ते । तंजहा । दवओ खित्तओ कालओ भावओ दवओणं पाणाइवाए छसु जीवनिकाएसु खित्तओणं पाणाइवाए उडलोए वा अहोलोए वा तिरियलोए वा कालओणं पाणाइवाए दिया वा राओ वा भावओणं पाणाइवाए रागेण वा दोसेण वा जंपिय मए इमस्स धम्मस्स केवलिपन्नत्तस्स अहिंसालक्खणस्स सचाहिट्टियस्स विणयमूलस्स खंतिपहाणस्स अहिरण्णसुवणियस्स उवसमपभवस्स णवबंभचेरगुत्तस्स अप्पयमाणस्स भिक्खावित्तियस्स कुक्खीसंबलस्स णिवग्गिसरणस्स संपक्खालियस्स चत्तदोसस्स गुणग्गाहियस्स निधियारस्स निवित्तीलक्खणस्स पंच
ACHILIAIRLIGIGAN*******
Jan Education Inter
For Private & Personal Use Only
श
ww.jainelibrary.org