________________
आचारदिनकरः
॥२९४॥
धम्मो योखंती गुत्ती मुत्ती अजवया मद्दवं चेव ॥१॥ अर्हन्तो जिनाः सिद्धाः पञ्चदशभेदाः साधवो म-विभागा२ नयः श्रुतमागमः धर्मो यतिश्राद्धाचारलक्षणः क्षान्तिस्तितिक्षा गुप्तिमनोवाकायलक्षणा मुक्तिनिर्लोभता आ- आवश्यक जैवं निर्मायिता मार्दवं निर्मदता मे मम मङ्गलं क्रियासुः। क्रियासुरित्यनुवर्तते । महाव्रतोचारसूचनमाह
विधिः 'लोगम्मि संजया जं करंति परमरिसिदेसियमुयारं । अहमपि उवडिओ तं महत्वयउच्चारणं काउं॥१॥' लोके कर्मभूमिरूपे संयता मुनयो यत्कुर्वन्ति आचरन्ति । किं तत् परमर्षिदेशितं पूर्वमुनिकथितं उदारं बलवत्तरं महाव्रतोचारणं कर्तुं उपस्थितः उपक्रान्तः। से किं तं महत्वयउच्चारणं। महत्वयउच्चारणा पञ्चविहा पन्नत्ता। राइभोयणवेरमणं छदा ॥ तंजहा । सबाओ पाणाइवायाओ वेरमणं सबाओ मुसावायाओ वेरमणं सवाओ अदिनादाणाओ वेरमणं सवाओ मेहुणाओ वेरमणं सवाओ परिग्गहाओ वेरमणं सबाओ राइभोयणाओ वेरमणं । किं तत् महाव्रतोच्चारणं महाव्रतोचारणा पञ्चविधा प्रज्ञप्ता रात्रिभोजनविरमणा षोढा । तद्यथा। सर्वस्मात् स्थावरसूक्ष्मविराधनारूपात् प्राणातिपातात् जीवहिंसनात् विरमणं सर्वस्मात् हास्यलोभादिभवात् । मृषावादात् असत्यवचनाद्विरमणं सर्वस्मात् अदत्तादानात् विरमणं सर्वस्मात् रूपरूपसहगतात् मैथुनाद्विरमणं सर्वस्मात् मूर्छामात्ररूपात् परिग्रहाद्विरमणं सर्वस्मात् पवनमात्रग्रहणात् रात्रिभोजनाद्विरमणं । इत्युक्खा प्रथमव्रतस्योचारमाह-तत्थ खलु पढमे भंते महत्वए पाणाइवायाओ वेरमणं सवं भंते पाणाइवायं पचक्खामि । से मुहुमं वा वायरं वा तसं वा थावरं वा णेव सयं पाणे अइवाए घाणेवणेहिं पाणे अइवाया
विधा प्रभात विरमण रूपरूपसहमाद्विरम
tortoronto
Jan Education Intern
For Private & Personal Use Only
KI
www.jainelibrary.org