________________
OCESCORCHESTROGRESCR
तिथिषु तप एकाशनादिकं । विधेयं सर्वसंपत्ति सुखे तपसि निश्चितं ॥१॥ सर्वसुखसंपत्तिहेतुर खसंपत्ति । तत्र प्रतिपत्सक्तमेकभक्तं द्वितीयायां द्वे एवं वृद्ध्या यावत्पूर्णिमायाः पञ्चदश । परं यदि कापि तिथिर्विस्मरति तदा सा पुनरादितो विधेया । एवं विंशत्युत्तरशतदिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने बृहत्वात्रविधिपूर्वकं विंशत्युत्तरशतसंख्यया फलपक्कान्नजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सुखप्राप्तिः । इति श्राद्धकरणीयमागाढं सर्वसुखसंपत्तितपः ॥ १२॥ ॥ अथाष्टापदपावडीतपः। आश्विना१३ अष्टापदपावडीतप आगाढं
ष्टाहिकाखेव यथाशक्तितपाक्रमैः । विधेयमष्टवर्षाणि तप अष्टापदः व १ ऽश्वसु ८/९ १० ११ १२ १३ १४/१५ ए.
परं ॥१॥ अष्टापदारोहाथै तपः अष्टापदपावडीतपः । तत्र आश्विनाष्टाहिकासु यथाशक्ति तपो विधेयं । देवाग्रे वर्णमयं सोपानं संस्थाप्य अष्टप्रकारपूजाभिः पूजयेत् । एवं अष्टवर्षाण्यष्टसोपानानि विदध्यात् । यन्त्रकन्यासः। उद्यापने चतुर्विंशतिसंख्यया पकानफलजातीनां बृहत्लाविधिपूर्वकं ढौकनं । संघवात्सल्यं संघपूजा च । एतत्फलं दुर्लभप्राप्तिः ॥ इति श्राद्धकरणीयमागाढं अष्टापदपावडी
तपः॥१३॥ ॥ अथ मोक्षदण्डतपः । यावन्मुष्टिप्रमाणं स्याद्गुरुदवश्वसु ८ ९ १० ११ १२ १३ १४ १५ एण्डस्य तावतः। विदधीतकान्तराश्चोपवासान्सुसमाहितः ॥१॥मोक्ष
RANCCRACCORCA-SCRI-CEO
ما
101010
aa000
44141-444-4-4
سه | مه | مه
ऽश्वसु
आ.दि.६३१
Jan Education Inter
For Private & Personal Use Only
www.jainelibrary.org
!