SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ OCESCORCHESTROGRESCR तिथिषु तप एकाशनादिकं । विधेयं सर्वसंपत्ति सुखे तपसि निश्चितं ॥१॥ सर्वसुखसंपत्तिहेतुर खसंपत्ति । तत्र प्रतिपत्सक्तमेकभक्तं द्वितीयायां द्वे एवं वृद्ध्या यावत्पूर्णिमायाः पञ्चदश । परं यदि कापि तिथिर्विस्मरति तदा सा पुनरादितो विधेया । एवं विंशत्युत्तरशतदिनैः पूर्यते । यन्त्रकन्यासः । उद्यापने बृहत्वात्रविधिपूर्वकं विंशत्युत्तरशतसंख्यया फलपक्कान्नजातिढौकनं संघवात्सल्यं संघपूजा च । एतत्फलं सुखप्राप्तिः । इति श्राद्धकरणीयमागाढं सर्वसुखसंपत्तितपः ॥ १२॥ ॥ अथाष्टापदपावडीतपः। आश्विना१३ अष्टापदपावडीतप आगाढं ष्टाहिकाखेव यथाशक्तितपाक्रमैः । विधेयमष्टवर्षाणि तप अष्टापदः व १ ऽश्वसु ८/९ १० ११ १२ १३ १४/१५ ए. परं ॥१॥ अष्टापदारोहाथै तपः अष्टापदपावडीतपः । तत्र आश्विनाष्टाहिकासु यथाशक्ति तपो विधेयं । देवाग्रे वर्णमयं सोपानं संस्थाप्य अष्टप्रकारपूजाभिः पूजयेत् । एवं अष्टवर्षाण्यष्टसोपानानि विदध्यात् । यन्त्रकन्यासः। उद्यापने चतुर्विंशतिसंख्यया पकानफलजातीनां बृहत्लाविधिपूर्वकं ढौकनं । संघवात्सल्यं संघपूजा च । एतत्फलं दुर्लभप्राप्तिः ॥ इति श्राद्धकरणीयमागाढं अष्टापदपावडी तपः॥१३॥ ॥ अथ मोक्षदण्डतपः । यावन्मुष्टिप्रमाणं स्याद्गुरुदवश्वसु ८ ९ १० ११ १२ १३ १४ १५ एण्डस्य तावतः। विदधीतकान्तराश्चोपवासान्सुसमाहितः ॥१॥मोक्ष RANCCRACCORCA-SCRI-CEO ما 101010 aa000 44141-444-4-4 سه | مه | مه ऽश्वसु आ.दि.६३१ Jan Education Inter For Private & Personal Use Only www.jainelibrary.org !
SR No.600002
Book TitleAchar Dinkar Part-2
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year1923
Total Pages534
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy