________________
आचारदिनकरः
॥ ३१६ ॥
Jain Education Internat
न
25610
दयान्तमित्यर्थः । भवचरिमं आयुः पूर्णतापर्यन्तं प्रत्याख्याहि । त्रिविधं चतुर्विधं वा आहारं अशनं खादिमं खादिमं ३ अशनं ४ अन्न० सह० मह० स० पूर्ववत् । गंठिसहितं मुष्टिसहितं अङ्गुष्ठसहितं इत्यादि प्रत्याख्याहि चतुर्वि० अशनं पानं ४ अन्न० सह० पारि० मह० सङ्घ० पूर्ववत् ॥ निविगइयं विगईयो सेसिआओ वा पच्च० निर्विकृतिकं गृहीतशेषा वा विकृतीः प्रत्याख्याहि अन्न० सह० लेवा० गिह० उक्खि० पूर्ववत् । पडुच्चमक्खिणं प्रत्युत पुरस्कारेण प्रक्षितात् घृततैलादिनाभ्यक्तात् परि० मह० स० पूर्ववत् । यत्रोक्तं अष्ट नव च आकारा अत्र च नवणीओगाहिमए इति वचनात् अद्रवविकृतिस्पर्शात् उक्खित्तविवेगेणं कथनं द्रवविकृतिस्पर्शात् न इत्यष्ट नव चाकाराः । अत्र विकृतय इति मनोवाक्कायानां कामाद्याश्लेषकारकत्वात् विकारिसद्भावात् विकृतय उच्यन्ते । ताश्च सूत्रोक्ताश्च दशधा । यथा । 'दुद्धं १ दहि २ घय ३ तिलं ४ गुडं ५ तहोगाहिमं ६ छ भक्खाओ । महु ७ मज्झ ८ मंस ९ मक्खण १० चत्तारि अभक्खविगईओ ॥ १ ॥ ' दुग्धं गोमहिषीछागीमेष्यष्ट्रिकाभवं दधि नवनीतं घृतं तासामेव । उष्ट्रीणां दध्याद्यभावात् । तैलं तिलातसीलद्वासर्षपोद्भवं चतुर्धा | गुडः पिण्डद्रवभेदो द्विधा । उत्कथितं अवगाहितं वा घृततैलाभ्यां केवलाभ्यां पक्कं । पक्कान्नं षट् भक्ष्या विकृतयः । चतस्रोऽभक्ष्याः मधुमद्यमांसनवनीतरूपाः । अथ कटाहिकायां घृततैलादिपूर्णायां चलाचलं खाद्यकादि पच्यते तेनैव स्नेहेन द्वितीयं तृतीयं च तद्विकृतिः । ततः परं पक्कं योगवाहिनां निर्विकृतिक प्रत्याख्यानेपि आगाढकारणे कल्पते । एवं शेषाण्यपि विकृतिगतानि निर्विकृतिक प्रत्या-
1
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
| ॥ ३१६ ॥
www.jainelibrary.org