________________
CACAMARAGAOCOCOCON
"ध्यक्षो महोक्षगमनो धवलश्चतुर्दोमेऽथ हस्तयुगले नकुलाक्षसूत्रे । संस्थापयंस्तदनु दक्षिणपाणियुग्मे सन्मातुलिङ्गकगदेऽवतु यक्षराजः ॥१॥" ॐ नमः श्रीयक्षराजाय श्रीश्रेयांसवामिजि० श्रीयक्षराज. शे० ॥१२॥ "श्वेतश्चतुर्भुजधरो गतिकृच हंसे कोदण्डपिङ्गलसुलक्षितवामहस्तः । सद्वीजपूरशरपूरितदक्षिणान्यहस्तद्वयः | शिवमलंकुरुतात्कुमारः॥१॥" ॐ नमः श्रीकुमारयक्षाय श्रीवासुपूज्यखामिजि० श्रीकुमारयक्ष शे०।१२॥ "शशधरकरदेहरुग् द्वादशाक्षस्तथा द्वादशोद्यद्भुजो बर्हिगामी परं षण्मुखः फलशरकरवालपाशाक्षमालां म-| हाचक्रवस्तूनि पाण्युत्करे दक्षिणे धारयन् तदनु च ननु वामके चापचक्रस्फरान् पिङ्गलां चाभयं साङ्कुशं सजनानन्दनो विरचयतु मुखं सदा षण्मुखः सर्वसंघस्य सर्वासु दिक्षु प्रतिस्फुरितोद्यद्यशाः॥१॥” इच्छा-15 दण्डकः । ॐ नमः श्रीषण्मुखयक्षाय श्रीविमलखामिजि. श्रीषण्मुखयक्ष शे० । १३ । "खट्वाङ्गस्त्रिमुखः षड-15 म्बकधरो वादोगतिलोहितः पद्मं पाशमसिं च दक्षिणकरव्यूहे वहन्नञ्जसा । मुक्ताक्षावलिखेटकोरगरिपू वामेषु हस्तेष्वपि श्रीविस्तारमलंकरोतु भविनां पातालनामा सरः॥१॥” ॐ नमः श्रीपातालाय श्रीअनन्तखामि|जि. श्रीपातालयक्ष शेषं० । १४ । “छ्यास्यः षण्नयनोरुणः कमठगः षड्बाहुयुक्तोभयं विस्पष्टं फलपूरक गुरु-15 गदां चावामहस्तावलौ । बिभ्रद्वामकरोचये च कमलं मुक्ताक्षमालां तथा बिभ्रत्किंनरनिर्जरो जनजरारोगादिकं कृन्ततु ॥१॥" ॐ नमः श्रीकिंनरयक्षाय श्रीधर्मवामिजि० श्रीकिंनरयक्ष शे० । १५ । “श्यामो वराहगमनश्च वराहवक्त्रश्चञ्चच्चतुर्भुजधरो गरुडश्च पाण्योः । सव्याक्षसूत्रनकुलोप्यथ दक्षिणे च पाणिद्वये धृत
REKARANAGAR
Jain Education inte
ForPrivate &Personal use Only
jainelibrary.org