________________
AC-%
आचारदिनकरः
॥१७४॥
ACCESSAGROCCALCC
५॥१॥" ॐ नमः श्रीयक्षेश्वरयक्षाय श्रीअभिनन्दनस्वामिजि. श्रीयक्षेश्वरयक्ष शे०।४।"वर्णश्वेतो गरुड
विभाग:२ गमनो वेदबाहुश्च वामे हस्तद्वन्द्वे सुललितगदां नागपाशं च बिभ्रत् । शक्तिं चञ्चद्वरदमतुलं दक्षिणे तुम्बर
प्रतिष्ठास प्रस्फीतां नो दिशतु कमलां संघकार्येऽव्ययां च ॥१॥" ॐ नमः श्रीतुम्बरवे सुमतिखामिजि. श्रीतुम्बरो
विधिः शे०।५।"नीलस्तुरङ्गगमनश्च चतुर्भुजाव्यः स्फूर्जत्फलाभयसुदक्षिणपाणियुग्मः । बभ्रक्षसूत्रयुतवामकरद्व* यश्च सङ्घ जिनार्चनरतं कुसुमः पुनातु ॥१॥" ॐ नमः श्रीकुसुमाय श्रीपद्मप्रभखामिजि० श्रीकुसुम शे०।६।।
"नीलो गजेन्द्रगमनश्च चतुर्भुजोपि बिल्वाहिपाशयुतदक्षिणपाणियुग्मः । वज्राङ्कुशप्रगुणितीकृतवामपाणि-181 मातङ्गराड़ जिनमतेर्द्विषतो निहन्तु ॥१॥” ॐ नमः श्रीमातङ्गयक्षाय श्रीसुपार्श्वजि० श्रीमातङ्गयक्ष शे० ॥७॥"श्यामानिभो हंसगतिस्त्रिनेत्रो द्विबाहुधारी कर एव वामे । सन्मुद्रं दक्षिण एव चक्रं वहन् जयं
श्रीविजयः करोतु ॥ १॥ ॐ नमः श्रीविजययक्षाय श्रीचन्द्रप्रभस्वामिजि. श्रीविजययक्ष शे०।८। “कूर्माट्र रूढो धवलकरणो वेदबाहुश्च वामे हस्तद्वन्द्वे नकुलमतुलं रत्नमुत्तंसयंश्च । मुक्तामालां परिमलयुतं दक्षिणे
बीजपूरं सम्यग्दृष्टिप्रसृमरधियां सोऽजितः सिद्धिदाता ॥१॥" ॐनमः श्रीअजितयक्षाय श्रीसुविधिखामि-* जि. श्रीअजितयक्ष शे०।९। “वसुमितभुजयुक् चतुर्वक्त्रभाग द्वादशाक्षो रुचा सरसिजविहितासनो मातुलिङ्गाभये पाशयुग्मुद्गरं दधदति गुणमेव हस्तोत्करे दक्षिणे चापि वामे गदां सृणिनकुलसरोद्भवाक्षावलीब्र
॥१७४॥ मनामा सुपर्वोत्तमः ॥१॥” इच्छादण्डकः । ॐ नमः श्रीब्रह्मणे श्रीशीतलखामिजि० श्रीब्रह्मन् शे० ॥१०॥
Jan Education Intern
- For Private &Personal use Only
ainelibrary.org