________________
आचार
षष्ठपीठे विद्यादेवीस्थापनं चतुष्कं कृत्वा चतुर्दिक्ष। सप्तमपीठे गणपतिकार्तिकेयक्षेत्रपालपुरदेवताचतुर्णिकाय- विभागः२ दिनकरः देवस्थापनं । ततः परमेष्ठीपूजनं पूर्ववत् । पञ्चहस्तवस्त्राच्छादनम् । तत्र शेष नन्द्यावर्तवत् । दिक्पालपूजनं न
शान्त्यन्द्यावर्तवत् । तत्र दशहस्तवस्त्राच्छादनम् । राशिपूजनं यथा । पुष्पाञ्जलिं गृहीत्वा । "मेषवृषमिथुनकर्कटसिं
धिकारः ॥२२०॥ हकनीवाणिजादिचापधराः। मकरधनमीनसंज्ञा संनिहिता राशयः सन्तु ॥१॥" अनेन वृत्तेन राशिपीठो
परि पुष्पाञ्जलिप्रक्षेपः । मेषंप्रति । मङ्गलस्य निवासाय सूर्योच्चत्वकराय मेषाय पूर्वसंस्थाय नमः। प्रथमराशये है Pॐ नमो मेषाय मेष इह शान्तिकमहोत्सवे आगच्छ २ इदमयं पाद्यं बलिं चरुं आचमनीयं गृहाण २ सन्नि-5 ४ हितो भव २ वाहा जलं गृहाण २ गन्धं अक्षतान् फलानि पुष्पं धूपं दीपं नैवेद्यं सर्वोपचारान् शान्ति कुरु
तुष्टिं पुष्टिं ऋद्धिं वृद्धिं सर्वसमीहितानि यच्छ २ स्वाहा । अनेन मन्त्रेण सर्वोपचारैर्मेषपूजनं । वृषप्रति । "चन्द्रोच्चकरणो याम्यदिशिस्थायी कवेहं । वृषः सर्वाणि पापानि शांतिकेऽत्र निकृन्ततु ॥१॥" ॐ नमो वृषाय वृष इह शेषं पूर्ववत् ॥२॥ मिथुनंप्रति । "शशिनंदनगेहाय राहूच्चकरणाय च । पश्चिमाशास्थितायास्तु मिथुनाय नमः सदा ॥१॥" ॐ नमो मिथुनाय मिथुन इह शेष०॥३॥ कर्कप्रति । "वाक्पतेरुचकरणं शरणं तारकेशितुः । कर्कटं धनदाशास्थं पूजयामो निरन्तरम् ॥१॥" ॐ नमः कर्काय कर्क इह शेषं०॥४॥ सिंहप्रति । “पद्मिनीपतिसंवासः पूर्वाशाकृतसंश्रयः । सिंहः समस्तदुःखानि विनाशयतु धीमताम् ॥१॥" ॐ|
॥२२०॥ नमः सिंहाय सिंह इह शेषं०॥५॥ कन्यांप्रति । “बुधस्य सदनं रम्यं तस्यैवोचत्वकारिणी । कन्या कृतान्त
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org