________________
आचार
दिनकरः
॥२५३॥
और OCOCCATOGANAGAR
वीर्यातिचारप्रस्तावे तपःकर्म यथाविधि । पाक्षिकादौ विधेयं हि खशक्त्या क्षुल्लकादिभिः॥ १२३ ॥ तेषाम-15विभाग करणे दोषः प्रायश्चित्तमिहोच्यते । पाक्षिके तपसि भ्रष्टे क्षुल्लकस्य तु निर्मदः ॥ १२४ ॥ यतेयेतिखभावश्चतप्रायशिस्थविरस्य विलम्बकः । उपाध्यायस्य कामना आचार्यस्य गुरुः पुनः॥१२५ ॥ चतुमोसतपोभ्रंशे क्षुल्लकस्य वि- ताधिकार लम्बकः । प्राणाधारस्तु वृद्धस्य भिक्षोः सजलमिष्यते ॥ १२६ ॥ उपाध्यायस्य धर्मस्तु तथाचार्यस्य वै सुखम् । सांवत्सरतपोभ्रंशे क्षुल्लकस्य सुभोजनम् ॥ १२७ ॥ स्थविरस्य द्विपादं तु भिक्षोरुत्तम ईरितः । उपाध्यायस्य भद्रं तु तथाचार्यस्य सुन्दरम् ॥ १२८॥ ज्ञानातिचारप्रस्तावे प्रायश्चित्तमुदीर्यते । अनागाढेषु योगेषु योगोद्देशे |च खण्डिते ॥ १२९ ॥ तथा चाध्ययनस्यापि श्रुतस्कन्धस्य चैव हि । अङ्गस्य चैव क्रमशः प्रायश्चित्तमथोच्यते 8॥१३०॥ यतिकर्म च मध्याहं परमं धर्म एव च । अथागाढेषु योगेषु भग्न उद्देशकर्मणि ॥१३१॥ तथाध्ययन
कार्ये च श्रुतस्कन्धे तथाङ्गके । क्रमाद्विलम्बः परमं कामघ्नं सुखमेव च ॥ १३२॥ अपात्रस्य सूत्रदाने निर्मथस्य तथैव हि । क्रमात्सजलमुक्तौ च कथिती शुद्धिहेतवे ॥१३३ ॥ संप्राप्ते च तथा पात्रे सूत्रार्थानर्पणे गुरुः । तथा 8 च तपआचारे ग्रन्थियुक्तस्य भञ्जने ॥१३४ ॥ मन्त्रयुक्तस्य भङ्गे च पौरुषीभङ्ग एव च । अहश्चरमभङ्गे च भङ्गेऽन्यनियमस्य च ॥१३५ ॥ पानाहारादिभङ्गे च कालस्याप्यप्रतिक्रमे । स्वाध्यायाप्रस्थापने च कायोत्सर्गाद्यनिर्मितौ ॥ १३६ ॥ इर्यापथादिस्थानेषु तत्पथिक्यप्रतिक्रमे । आवश्यके चैव कायोत्सर्गस्याकरणेऽपि च॥१३७॥ १ ॥२५३॥ - एतेषु सर्वदोषेषु निर्मदा परिकीर्तितः । आवश्यक कायोत्सर्गावकृतौ लघुरिष्यते ॥१३८॥ त्रयस्याकरणे शान्त
CRACK
Jain Education intero
For Private & Personal Use Only
www.jainelibrary.org