________________
आचारदिनकरः ॥ २८९ ॥
Jain Education Intern
णासमिति २ आदानसमिति ३ ईर्यास० ४ इष्टान्नपानग्रहण ५ रूपाभिः । पञ्चभिः प्राणातिपाताश्रिताभिः हास्य १ लोभ २ भय ३ क्रोध ४ भाषितविवर्जन आलोच्य भाषण ५ रूपाभिः । मृषावादवताश्रिताभिः पञ्चभिः १० आलोचितावग्रहयाचन १ अभीक्ष्णावग्रहयाचन २ अवग्रहप्रमाणचिन्तन ३ साधर्मिकावग्रहनि रन्तरयाचन ४ अनुज्ञापितपानान्नाशन ५ रूपाभिः पञ्चभिरदत्तादानवताश्रिताभि: १५ स्त्रीषण्ढपशुमध्येश्यासनकुड्यान्तरोज्झन १ सरागस्त्रीकथात्याग २ प्राग्रतस्मृतिवर्जन ३ स्त्रीरम्याङ्गेक्षणखाङ्गसंस्कारवर्जन ४ प्रणीतात्यशनत्याग ५ रूपाभिः पञ्चभिमैथुनव्रताश्रिताभिः २० शब्द १ रूप २ रस ३ गन्ध ४ स्पर्शेषु ५ मनोज्ञेषु सरागतावर्जन अशुभेषु द्वेषवर्जनरूपाभिः पञ्चभिः परिग्रहवताश्रिताभिः २५ । षड्विंशत्या श्रुतस्कन्धकल्पव्यवहारोद्देशकालैस्ते चामी - 'दशउद्देसणकाला दसासु कप्पस्स हुंति छच्चेव । दस चेव य ववहारेसु हुति सवेवि छवीसं ॥ १ ॥' ॥ सप्तविंशत्याऽनगारगुणैः प्राणातिपात १ मृषावाद २ अदत्तादान ३ मैथुन ४ परिग्रह ५ रात्रिभोजन वेरमण ६ स्पर्शन ७ रसन ८ घाण ९ चक्षु १० श्रोत्रनिग्रह ११ भावशुद्धि १२ | प्रत्युपेक्षणादिकरणशुद्धि १३ क्षमा १४ लोभव्यग्र १५ अकुशलमन १६ वाक् १७ कार्यनिरोध १८ पृथिवी १९ जल २० तेजो २१ वायु २२ वनस्पति २३ त्रसरक्षा २४ संयमयोग २५ शीतादिसहन २६ मरणान्तिकोपसर्गसहन २७ रूपेण || अष्टाविंशत्या आचारप्रकल्पैः आचारस्थिरीकरणरूपैः शस्त्रपरीक्षा १ लोकविजय २ शीतोषणीय ३ सम्यक्त्व ४ आवंति ५ ध्रुव ६ विमोह ७ उपधानश्रुत ८ महापरिज्ञा ९ पिंडेषणा १० शय्या
For Private & Personal Use Only
विभागः २
आवश्यकविधिः
॥ २८९ ॥
www.jainelibrary.org