________________
आचारदिनकरः
विभागः २ प्रायश्चिताधिकारः
॥२४९॥
ACCOR4X44
ख्यकः ॥२७॥ तत्रापि वालखीकारे कार्यमोदयमञ्जसा । पञ्चाणुव्रतभङ्गे तु तासां शोधनमन्तिमम् ॥ २८॥ प्रत्याख्यानवियुक्तौ तु चतुःपादोप्यकारणात् । प्रत्याख्याने च चरमे कृते प्राहुः सुभोजनम् ॥ २९ ॥ जीवोदकस्य संशोषे षट्पदीनां च घातने । मठचैत्यनिवासे च तासां शोधनमन्तिमम् ॥ ३०॥ श्राविका यस्य तपसः प्रत्याख्यानं भनक्ति च । प्रत्याख्यानं तदेव स्यात्करणीयं तया पुनः॥ ३१॥ आलोचनाव्रतं चैव क्षामणं जिन
पूजनम् । खाध्यायोऽनशनं चेति षट्कर्माण्यन्तकर्मणि ॥ ३२॥” इति प्रायश्चित्ताधिकारे श्रावकजीतकल्प: ४ संपूर्णः॥ ___ अथ लघुजीतकल्पविधिना यतिप्रायश्चित्तम् ॥ अथान्यविधिना साधुश्राद्धयोः पापनाशनः । प्रायश्चित्तविधिः शुद्धः शास्त्रदृष्ट्या निगद्यते ॥१॥ पूर्व च पश्चाचारेषु लवितेषु प्रमादतः । प्रायश्चित्तं यतीनां च तत्तड्रेदैरुदीर्यते ॥२॥ पूर्व सूत्राशातनायां कामनं शुद्धये विदुः । तस्यामर्थगतायां च चतुःपादः प्रकीर्तितः ॥३॥ आशातनायां हीनायां मध्यमोत्तमयोरपि । विलम्बः परमः शीतं क्रमात्तप उदाहृतम् ॥४॥ सामान्याशातनायां तु परमाः पञ्च कीर्तिताः । काले चावश्यके स्वाध्यायप्रस्थापन उज्झिते ॥५॥ विरसोऽक्षपरित्यागे व्याख्याने धर्म ईरितः। अविधाने निषद्याया गुरोनिःपाप उच्यते ॥ ६॥ कायोत्सर्गवन्दनयोस्त्यागेप्येवं तपः स्मृतम् । अनागाढेषु योगेषु देशभङ्गे च धातुहृत् ॥७॥ सर्वभङ्गे प्रशमनं प्रायश्चित्तं प्रचक्षते । तथाचागाढयोगेषु देशभङ्गे गुरुः स्मृतः॥८॥ सर्वभने सुन्दरं च पूतं सद्गुणनिन्दने । ज्ञानाचार इदं प्रोक्तं प्रायश्चित्तं
44664E6-RECCA
॥२४९॥
%-%456
For Private & Personal Use Only
Jan Education in
www.jainelibrary.org