________________
म्बरा जिनार्चायां सन्तु संदृप्तकल्पनाः॥१॥" ॐ नमः श्रीसौधर्मशकेन्द्रदेवीभ्यः श्रीसौधर्मशकेन्द्रदेव्यः विभागः२ आचारदिनकरः
सा० शे०। ५५ । "गौरीप्रभृतयो गौरकान्तयः कान्तसंगताः । देव्य ईशाननाथस्य सन्तु सन्तापहानये ॥१॥” प्रतिष्ठा
ॐ नमः श्रीईशानेन्द्रदेवीभ्यः श्रीईशानेन्द्रदेव्यः सा० शे०। ५६ । सनत्कुमारादीन्द्राणां देव्यो न सन्ति । विधिः ॥१७३॥ यत उक्तमागमे-"उववाओ देवीणं कप्पदुगं जाव पुरओ सहस्सारो । गमणागमणं नत्थि अचुअपरओ
सुराणं पि॥१॥” अतः सनत्कुमारादीन्द्राणां परिजनपूजैव, सा चेन्द्रपूजासहचारिणी, तथा व्यन्तरज्यो|तिकेन्द्राःत्रायस्त्रिंशल्लोकपालवर्जिताः पठनीयाः, शुक्रादिकल्पेन्द्राः कैल्बिषिकावर्जिताः पठनीयाः, अत्र च देवेषु कैल्बिषिकाः परमाधार्मिकाश्च न पूजनीयाः, किंत्विन्द्रपरीवारसाहचर्येण अखण्डितसूत्रपाठे न दोषः ।। अन्ये तु ग्रैवेयकानुत्तरसुराः पार्थपूजायां ज़म्भकादयश्च पूजयिष्यन्ते । ॐ ह्रीं नमश्चतुःषष्टिसुरासुरेन्द्रदे
वीभ्यः सम्यगदर्शनवासिताभ्योऽनन्तशक्तिभ्यः श्रीचतुःषष्टिसुरासुरेन्द्रदेव्यः सायुधाः सवाहनाः सपरि-2 गच्छदाः साभियोगिकदेव्यः इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमयं पाद्यं बलिं चहं गृह्णन्तु २ संनिहिता
भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं पुष्पं अक्षतान्० फलानि मुद्रां० धूपं० दीपं० नैवेद्यं गृह्णन्तु सर्वोपचारान् शान्ति कुर्वन्तु २ तुष्टिं पुष्टिं० ऋद्धिं वृद्धिं० सर्वसमीहितानि यच्छन्तु २ वाहा । अनेन चतु:
॥१७३॥ षष्टिसुरासुरेन्द्रदेवीनां परिपिण्डितपूजा । ततः सप्तमवलये। "ये केवले सुरगणे मिलिते जिनाग्रे श्रीसङ्घर-1 क्षणविचक्षणतां विदध्युः । यक्षास्त एव परमर्द्धिविवृद्धिभाज आयान्तु शान्तहृदया जिनपूजनेऽत्र ॥१॥"
CAS
Jan Education in
For Private & Personal Use Only
wow.jainelibrary.org