________________
Jain Education
श्रीविशालेन्द्रदेवीभ्यः श्रीविशालेन्द्रदेव्यः सा० शे० । ४६ । “अतसीपुष्पसंकाशैरङ्गैः शून्यः शुभेङ्गिताः । पीताम्बरधरा हासविलासिन्यः समाहिताः ॥ १ ॥ ॐ नमः श्रीहासेन्द्रदेवीभ्यः श्रीहासेन्द्रदेव्यः सा० शे० ।। ४७ । “नीलाङ्गकान्तिकलिताः शातकुम्भाभवाससः । श्रीहास्यरतिकामिन्यः कामितं पूरयन्तु नः ॥ १ ॥ ॐ नमः श्रीहास्यरितीन्द्रदेवीभ्यः श्रीहास्यरतीन्द्रदेव्यः सा० शे० । ४८ । “क्षीराम्भोनिधिनिर्गच्छच्छेषाभतनुवाससः । श्वेताम्बुजेक्षणाः शत्रून क्षपयन्तु मनीषिणाम् ॥ १ ॥ ॐ नमः श्रीश्वेतेन्द्रदेवीभ्यः श्रीश्वेतेन्द्रदेव्यः सा० शे० । ४९ । “ शेषाहिदशनज्योतिर्व्यूतवासो विभूषिताः । शरत्तारकदेहाश्च महाश्वेतस्त्रियो मुदे ॥ १ ॥ " ॐ नमः श्रीमहाश्वेतेन्द्रदेवीभ्यः श्रीमहाश्वेतेन्द्र देव्यः सा० शे० । ५० । “अशोकन व पुष्पाली रक्तदेहरुचोऽधिकम् । कुन्देन्दुधवलाच्छाद्या जयन्ति पतगस्त्रियः ॥ १ ॥ ॐ नमः श्रीपतगेन्द्रदेवीभ्यः श्रीपतगेन्द्रदेव्यः सा० शे० ।। ५१ । " कामिन्यः पतगरतेः स्फुटविद्रुमतेजसः । विशुद्धवसनाः सन्तु सर्वसंघमनोमुदे ॥ १ ॥ ॐ नमः श्रीपतगरतीन्द्रदेवीभ्यः श्रीपतगरतीन्द्रदेव्यः सा० शे० । ५२ । “प्रदीप्तदेह रुग्ध्वस्तध्वान्त संहतयः सिताः । | रक्ताभवसनाः सूर्यचकोराक्ष्यो महामुदे ॥ १ ॥ ॐ नमः श्रीसूर्येन्द्रदेवीभ्यः श्रीसूर्येन्द्रदेव्यः सा० शे० । ५३ । "सुधा गिरः सुधाधाराः सुधादेहाः सुधाहृदः । सुधाकरस्त्रियः सन्तु स्लात्रेस्मिन् प्रेकिरत्सुधाः ॥ १ ॥” ॐ नमः श्री चन्द्रेन्द्रदेवीभ्यः श्रीचन्द्रेन्द्रदेव्यः सा० शे० । ५४ । “पौलोमीप्रमुखाः शक्रमहिष्यः काञ्चनत्विषः । पीता१ प्रक्षरत्सुधाः इति पाठः ।
1
For Private & Personal Use Only
www.jainelibrary.org