________________
आचार-||जावर्ताभवाससः । सन्मानकान्ताः कीर्ति नः कुर्वन्तु कुशलप्रदाः॥१॥ॐ नमः श्रीसन्मानेन्द्रदेवीभ्यः श्रीस-11
विभागः२ दिनकरःन्मानेन्द्रदेव्यः सा० शे० । ३८ । “कृतमालपुष्पमालावर्णा हरितवाससः । धातुर्विदधतां कान्ताः कमनीया-13
प्रतिष्ठार्चनामतिम् ॥१॥" ॐ नमः श्रीधात्रिन्द्रदेवीभ्यः श्रीधात्रिन्द्रदेव्यः सा. शे० । ३९। "संतप्तकाश्चनरुचः
विधिः ॥१७२॥ प्रियङ्गुप्रभनक्तकाः। जिनार्चनेषु दद्यासुर्विधातुर्वल्लभा बलम् ॥१॥" ॐ नमः श्रीविधात्रिन्द्रदेवीभ्यः श्रीवि-18
धात्रिन्द्रदेव्यः सा० शे। ४० । “चन्द्रकान्ताभकायाख्या मञ्जिष्ठासिचया ताः । ऋषिपत्य ऋषीन्द्राणां सन्तु व्रतमतिप्रदाः ॥१॥” ॐ नमः श्रीऋषीन्द्रदेवीभ्यः श्रीऋषीन्द्रदेव्यः सा० शे०। ४१ । “ऋषिपालाम्बुजदृशः शशाङ्ककिरणोज्वलाः । रक्ताम्बरा वरं सर्वसङ्घस्य ददतां सदा ॥१॥” ॐ नमः श्रीऋषिपालेन्द्रदेवीभ्यः श्रीऋषिपालेन्द्रदेव्यः सा० शे०। ४२। “शङ्खोज्वलमनोज्ञायः लातशेषाभवाससः । ईश्वरस्य प्रियतमाः सङ्के कुर्वन्तु मङ्गलम् ॥ १॥" ॐ नमः ईश्वरेन्द्रदेवीभ्यः श्रीईश्वरेन्द्रदेव्यः सा० शे०।४३ । "क्षीराब्धिगौराः काशाभवाससो वारिजाननाः । महेश्वरस्य दयिता दयां कुर्वन्तु देहिषु ॥१॥" ॐ नमः श्रीमहेश्वरेन्द्रदेवीभ्यः श्रीमहेन्द्रदेव्यः सा० शे०। ४४। "सुवर्णवर्णनीयाड्यो मेचकाम्बरडम्बराः। सुवक्षसः सुवक्षोजाः
कान्ता यच्छन्तु वाञ्छितम् ॥१॥" ॐ नमः श्रीसुवक्षइन्द्रदेवीभ्यः श्रीसुवक्षइन्द्रदेव्यः सा. शे०।४५ । 8|"विशालहारिद्ररुचः सुनीलसिया अपि । विशालदेव्यः कुर्वन्तु सर्वापत्क्षणनं क्षणात् ॥१॥" ॐ नमः
॥१७२॥ १ कान्ति न इति पाठः। २ शङ्खाभवाससः इति पाठः ।
-SACAREECTORSCORROROGRESS
Jain Education intens
For Private & Personal Use Only
Mainelibrary.org