________________
AMA-
-
ली चेलं वितनते तदा ग्राह्यं समादिशेत् । कियत्कालं गृहीतायां स्त्रियां भङ्गे सुखं वदेत् ॥५६ ॥ उत्तमे | |त कलत्रेपि भले मूले समागते । देयं प्रसिद्धपात्रस्य ग्राह्य मूलं न कुत्रचित् ॥ ५७॥ परिग्रहे व्रते भग्ने हीने | मध्येऽधिकेऽथवा । क्रमादरोगकामन्नं धर्मश्चापि विशोधनम् ॥ ५८॥ दोड्रग्ने व्रते तस्मिन्नन्तिमं प्राहरन्यथा ।। लक्षं साशीतिसाहस्रं मन्त्रजापं समादिशेत् ॥ ५९॥ पश्चाणुव्रतभङ्गेषु स्वप्नतश्च कदाचन । कायोत्सर्गा वेदसंख्यैः सचतविशतिस्तवैः ॥ ६०॥ दिग्व्रतभ्रंशने चैव भोगव्रतविखण्डने । रात्रिभोजननिर्माणे निःपापः पापमर्षणः ॥६१॥ नवनीतसुरामांसमधुभक्षणतो मदात् । प्रत्येकमन्तिमाच्छुद्धिर्नवनीते च भेषजे ॥६२॥ क्षौद्रं च भुक्त्वा परममनाभोगात्सुरालये । अनन्तकायं भुक्त्वा च तथोदुम्बरपञ्चकम् ॥ ६३ ॥ भुक्त्वा निःपापतः शद्धिः प्रत्येकवनभोगतः । शुद्धिः सजलतो ज्ञेया प्रोक्तमेवं सुसाधुभिः ॥६४॥ सचित्तद्रव्यवस्त्रान्नशय्यादीनां चतुर्दश। नियमाभङ्गतस्तेषां प्रत्येकमरसं लघु ॥६५॥ सचित्तवर्जकस्यापि प्रत्येकाम्रादिभक्षणे । सजलं पञ्चदशसु कर्मादानेषु सर्वथा ॥६६॥ प्रत्येकं पुण्यमादिष्टं पैशुन्ये परनिन्दने । अभ्याख्याने तथा रागे प्रत्येकं सजलं विदुः ।। ६७॥ चतुर्विधेऽनर्थदण्डे गुरुगुरुभिरावृतः । षण्ढादीनां विवाहे च तथैवान्यविवाहने ॥ ६८॥ प्रत्येकमेतयोः शीतं पूर्वार्धमपरे पुनः । नियमे सति सामायिकस्याकरणभङ्गयोः ॥ ६९॥ उपवासोऽम्वुवलयादिस्पर्श तत्संख्यया लघुः । राज्ञां धर्मश्च देशावकाशिभङ्गे विलम्बकः ॥७०॥ नियमे सति तत्काले पौषधाकरणे पुनः साधुदानाद्यकरणे शोधनाय गुरुः स्मृतः ॥७२॥ ॥अथ पौषधभङ्गानां प्रायश्चित्तमुदीर्यते।नषेधिक्याचकरणे|
-
Jan Education Internatie
For Private & Personal use only
D
ow.jainelibrary.org