________________
आचारतेभ्य आचार्येभ्यो नम इति पूर्ववत् ॥ नम उपाध्यायेभ्य इति । उप समीपे एत्य आगत्य द्वादशाङ्गी अधीयते
विभाग:२ दिनकरः पिठ्यते येभ्य इति उपाध्यायाः । यत उक्तमागमे–'बारसविहो जिणेहिं कहिओ चउभंगएहिं सज्झाओ। तं आवश्यकउवासंति जमा उवज्झाया तेण वुचंति ॥१॥ तेभ्य उपाध्यायेभ्यो नमः पूर्ववत् ॥ नमो लोके सर्वसाधुभ्यः।।
विधिः ॥२६४॥
अत्र लोकग्रहणं साधवो ह्याचार्योपाध्यायसाधुरूपा लोक एव सन्ति । अर्हत्सिद्धी लोकान्तरस्थौ। अतएव लोकग्रहणं । सर्वग्रहणं केवलिच्छद्मस्थसंग्रहार्थ । साधयन्ति मोक्षमार्गमिति साधवः । यदुक्तं-निबाणसाहए जो जरा साहुँति साहुणो। समायसवभूएसु तह्मा ते भाव साहुणो ॥१॥ ततस्तेभ्यः साधुभ्यो नम इति पूर्वधावत् ॥ एष पश्चनमस्कारः सर्वपापप्रणाशनः । मङ्गलानां च सर्वेषां प्रथमं भवति मङ्गलं ॥१॥ अत्र एतग्रहणं । पूर्वोक्तपदविद्योतनार्थ । पञ्चभ्योऽहत्सिद्धाचार्योपाध्यायसाधुभ्यो नमस्कारः प्रणामः सर्वपापप्रणाशनः स्मरणमात्रेण सर्वपापानि प्रणाशयतीत्यर्थः । यदुक्तं-'नवकारइकअक्खर पावं नासेइ सत्तअइराई । पन्नासंतु पएणं पणसयसागरसमग्गेण ॥१॥' अपिच–'एसो परमिट्टीणं पंचह्नवि भावओ नमुक्कारो । सबस्स कीर-| माणो पावस्स पणासणो होइ॥२॥ प्रणाशः पापदुःखादेः संभवो धर्मसंपदोः । खभावादेव जायेत महामअनिषेवणात् ॥३॥ कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समासाद्य तिर्यचोपि दिवं गता॥४॥' अयं च मन्त्रः सर्वेषां मङ्गलानामाद्यं मङ्गलं भवति । यदुक्तं-'भुवणेवि मङ्गलाणं मणुआसुरअमरखः
R ॥२६४॥ यरमहिआणं । सवेसिमिमो पढमो होइ महामंगलं पढमं ॥१॥ अस्य मन्त्रराजस्य प्रभावं वक्तुं कोऽधीशः
Jan Education Interna
For Private & Personal Use Only
www.jainelibrary.org