________________
कादि नास्ति किंतु महानृपसामन्तमण्डलेश्वरादिदत्तं वस्त्रं दण्डं खड्गादि तत्पदारोपहेतु । अस्योपकरणानि
"तुरगारोहणं चैव दण्डादि क्षितिपार्पितं । पत्तिभिः सैन्यसंयोगो वाद्यं डिण्डिम एककः॥१॥” अस्य | शिष्या-"खामिभक्तिः सदा कार्या कार्य न्यायविचारणं । सर्वोपि ग्राम्यलोकस्तु ज्ञातव्यो निजवन्धुवत् । ॥२॥ सर्वैश्च विनयः कार्यः प्रियवादित्वमेव च । क्रुद्धेषु कार्या ग्राम्येषु न कार्या भवता क्रुधा ॥३॥ नृपादौर स्वादानेन रक्षणीयो जनस्त्वया । दण्ड्या अदण्ड्या ग्राम्याश्च वाच्याः खामिपुरस्त्वया ॥४॥ अहर्निशं रक्ष-18 णीया ग्राम्या जागरणात्त्वया । पान्थानां यात्रिकाणां च न विधाप्य उपद्रवः ॥५॥ कर्षणापाशुपाल्याच भृतिम्यिकरात्तव । इत्यादिशिक्षणीयोसौ गुरुणा ग्रामचिन्तकः॥६॥” इति पदारोपे ग्रामाधिपतिपदारोपः॥ ॥ अथ मन्त्रित्वं । मत्रिणोपि सर्वकार्यकारिणः शौण्डीर्यमतिमन्तो नृपस्य जीवितमिव भवन्ति ।। मन्त्रिपदयोग्यपुरुषलक्षणं यथा-"कुलीनः कुशलो धीरो दाता सत्यसमाश्रितः । न्यायकनिष्ठो मेधावी शूरः | शास्त्रविचक्षणः ॥१॥ सर्वव्यसननिर्मुक्तो दण्डनीतिविशारदः । पुरुषान्तरविज्ञाता सत्यासत्यपरीक्षकः॥२॥ कृतापराधे सोदर्ये शत्रावपि समाशयः । धर्मकर्मरतो नित्यमनागतविमर्शकः ॥ ३ ॥ अत्यत्तिक्यादिमतिषु। चतसृष्वपि बद्धधीः। भक्तः षड्दर्शनेष्वेव गुरुदेवाद्युपासकः॥४॥ नित्यमाचारनिरतः पापकर्मपराङ्मुखः । सदा विचारयन्यायं नीरक्षीरविवेचनं ॥५॥ कुलक्रमागतं मन्त्रं नृपयोग्यमुदीरयन् । ईदृशः पुरुषो मत्री जायते राज्यवृद्धिकृत् ॥६॥ ॥ अथ मण्डलाधिपतिदेशमण्डलाधिपतिग्रामाधिपतिमन्त्रिसेनापतिकर्माधि-15
CICIASCII-OCOS
For Private & Personal use only
|www.jainelibrary.org
Jan Education Internal