________________
Jain Education Inte
" षड्बाह्रम्बकभाक् शितिस्त्रिवदनो बाह्यं नरं धारयन् पश्यत्फलपूरचक्रकलितो हस्तोत्करे दक्षिणे । वामे पिङ्गलशूलशक्तिललितो गोमेघनामा सुरः सङ्घस्यापि हि सप्तभीतिहरणो भूयात्प्रकृष्टो हितः ॥ १ ॥” ॐ नमः श्रीगोमेधयक्षाय श्री नेमिनाथजि० श्रीगोमेधयक्ष शेषं० । २२ । “खर्वः शीर्षफणः शितिः कमठगो दअन्त्याननः पार्श्वकः स्थामोद्भासिचतुर्भुजः सुगदया सन्मातुलिङ्गेन च । स्फूर्जद्दक्षिणहस्तकोऽहिनकुलभ्राजिष्णु वामस्फुरत्पाणिर्यच्छतु विघ्नकारि भविनां विच्छित्तिमुच्छेकयुक् ॥ १ ॥ ॐ नमः श्रीपार्श्वयक्षाय श्रीपार्श्व* नाथजि० श्रीपार्श्वयक्ष शेषं० | २३ | "श्यामो महाहस्तिगतिर्द्वियाहुः सहीजपूराङ्कितवामपाणिः । द्विजिह्वाशद्यदवामहस्तो मातङ्गयक्षो वितनोतु रक्षाम् ॥ १ ॥” ॐ नमः श्रीमातङ्गयक्षाय श्रीवर्द्धमानखामिजि० श्रीमातङ्गयक्ष सायु० शे० । २४ । ॐ नमश्चतुर्विंशतिशासनयक्षेभ्यश्चतुर्विंशतिजिनशासनरक्षकेभ्यः सर्वे शासनयक्षा इह प्रतिष्ठामहोत्सवे आगच्छन्तु २ इदमध्ये पाद्यं बलिं चरुं गृह्णन्तु २ संनिहिता भवन्तु २ खाहा जलं गृह्णन्तु २ गन्धं० पुष्पं० अक्षतान् फलानि० मुद्रां० धूपं० दीपं० नैवेद्यं सर्वोपचारं गृह्णन्तु २ शान्तिं कु र्वन्तु २ तुष्टिं पुष्टिं ऋद्धिं० वृद्धिं० सर्वसमीहितानि यच्छन्तु २ स्वाहा । इति सर्वशासनयक्षाणां परिपिण्डितपूजा ॥ अथ अष्टमवलये - " यासां संस्मरणाद्भवन्ति सकलाः संपद्मणा देहिनां दिक्पूजाकरणैकशुद्धमनसां स्युर्वाञ्छिता लब्धयः । याः सर्वाश्रमवन्दितास्त्रिजगतामाधारभूताश्च या वन्दे शासनदेवताः परिकरै
For Private & Personal Use Only
www.jainelibrary.org