________________
आचार
दिनकरः
॥ २५७ ॥
Jain Education Intern
हगुणेषु च । अनाध्यासनतः शुद्धौ उपवास उदाहृतः ॥ १२ ॥ शिक्षार्थ श्राद्धशिष्यादेस्ताडनाक्षेपयोरपि । प्रतिक्रमणतः शुद्धिर्द्वयोः कैश्चिदुदाहृता ॥ १३ ॥ अयुक्ता सद्गुरोराज्ञा लङ्घिता चेन्मुमुक्षुभिः । तस्य क्षामणतः शुद्धिर्विरसादपि जायते ॥ १४ ॥ गुरोरविधिसंस्थस्य वन्दनालापयोरपि । तच्चोदनायां व्याख्यातं ग्राह्यं चैव विशुद्धये ॥ १५ ॥ रोगादौ च चिकित्सान्ते शुद्धिः स्यात्परमादपि । चिकित्सा नैव सावद्या कार्या प्राणावनाथिभिः ॥ १६ ॥ महाव्रतानां पञ्चानां भङ्गो यस्मात्प्रजायते । प्राणान्तेपि न तत्कार्य साधुभिः कर्म कर्हिचित् ॥ १७ ॥ कामभावं विना स्त्रीभिः संलापे बहुशः कृते । राजद्वारादिगमने कृते वादेऽन्यतैर्थिकैः ॥ १८ ॥ कौतु | काद्यवलोके च मिथ्यादृक्शास्त्रदर्शने । इत्यादिषु मुनीनां स्याच्छुद्धये शीतमञ्जसा ॥ १९ ॥ पार्श्वस्थस्यावसन्नस्य सेवने चीर्ण एव च । साधूनां मूलतः शुद्धिः कैश्चिद्वाह्यमुदीर्यते ॥ २० ॥ व्रतिनीसहवासे च तच्छुश्रूषाविधापने । तदानीताशनादाने स्यात्प्रायश्चित्तमन्तिमम् ॥ २१ ॥ श्रावकाणां तु लज्जादिकारणैर्देवतं परम् । नत्वान्यव्रतिनं चैव शुद्धिः स्याज्जिनपूजने ॥ २२ ॥ बलात्कारकृते सर्वव्रतभङ्गे महात्मनाम् । गृहिणां शुद्धये ग्राह्यं शोधनं देयमुत्तमम् ॥ २३ ॥ श्राविकायाः प्रसूतौ च शुद्धयेऽन्तिममादिशेत् । सजीवेन्धननीरादितापने ग्राह्यमेव हि ॥ २४ ॥ साधुशुश्रूषणे चैव देहस्पर्शादिना कृते । विशुद्धये सुन्दरं स्याच्छुश्रूषान्तेऽपि योषिताम् ॥ २५ ॥ व्रतिनां व्रतिनीनां च प्रायश्चित्तं समं यथा । श्रावकाणां श्राविकाणां तथैव हि विनिर्दिशेत् ॥ २६ ॥ एवं महानिशीथं च निशीथं चरणोदधिम् । जीवकल्पद्वयं दृष्ट्वा प्रायश्चित्ते विधिः स्मृतः ॥ २७ ॥ अन्यान्यपि
For Private & Personal Use Only
विभागः २
प्रायश्चि
त्ताधिकारः
॥ २५७ ॥
www.jainelibrary.org