________________
विंशतिकर्करिकाः सर्वे प्रत्येकमाण(ढ)कप्रमाणा: मोदककरणं बाटकरणं क्षरेयीकरणं करम्बकरणं कृसराकरणं भक्तकरणं घृतखण्डसंमिश्रपोलिकाचूर्णकरणं पूपिकाकरणं प्रत्येकमेतेषां वस्तूनां कृते शरावसम्पादनं तथा नालिकेरक्रमुकद्राक्षाखजूरशर्करावर्षोपलवाताम्रामृतफलवीरण्टकदाडिमबीजपूराम्रक्षुकदलीफलजम्बीरकरुणाराजादनबदराक्षोटोदारचारुकलिकानिमजकपिशङ्गप्रभृत्याशुष्कफलानयनं ततो वेष्टितं रक्तसूत्रं रक्त
सूत्रवेष्टितकङ्कणिकाः पञ्चनिरुञ्छनकर्त्यः सपुत्रभर्तृकाः कुलीनाश्चतस्रः कञ्चलिकाचतुष्टयकरणं दीपगर्भश-18 कारावदशककरणं घृतगुडसहितमङ्गदीपचतुष्टयं क्रयाणकत्रिशती षष्टिसहिताप्रगुणीकरणं प्रियङ्गुकपूरगोरोच
नादीनां हस्तलेपार्थमानयनं घृतभाजनकरणं सौवीरघृतमधुशर्करारूपं नेत्राञ्जनं शलाकाथै वादिबढक्कबुक्कतालकांस्यतालमृदङ्गपहभेरीझल्लरिद्रगडझर्झरवीणापणवशृङ्गमुखहुडुक्ककाहलात्रंबकधूमलाप्रियवादिकातिमिलाप्रभृतिवादित्रानयनं शङ्खनयनंपूर्णभाजनमेकं वल्लमयपूपकानां शरावाः पञ्च, छगणमूत्रघृतदधिदुग्धदर्भरूपगव्याङ्गदर्भोदकेन पञ्चगव्यस्लपनं पञ्चगव्यानयनं गजवृषभविषाणोत्पादितमृत्तिका-वल्मीकमृत्तिका-राजद्वारमृत्तिका-पर्वतमृत्तिका-नाभयकूल नदीसंगममृत्तिकापद्मसरोवरमृत्तिकामीलनं सुवर्णकलशपश्चकं तदभावे रूप्यकलशपञ्चकं तदभावे ताम्रमयं मृण्मयं वा क्रयाणकप्रतिबद्धाः पुटिकाः त्रिशतीषष्टिसहिताः। तेच यथा
अथ प्रतिष्टोपयोगिनां षष्ट्यधिकत्रिशतसंख्यानां ऋयाणकानां नामानि कीर्त्यन्ते यथा-मदनफल १ मधुयष्टी ४२ तुम्बी ३ निम्ब ४ महानिम्ब ५ बिम्बी ६ इन्द्रवारुणी ७ स्थूलेन्द्रवारुणी ८ कर्कटी ९ कुटज १० इन्द्रयव
HAMARA YAKARANA
Jan Education Inte
rnal
For Private & Personal Use Only
ww.jainelibrary.org