________________
-
आचार- दिनकरः
॥२३१॥
-
-
शाहा दैत्यसूदनः ॥५॥ पुन्नागकुङ्कुमैलेपै रक्तपुष्पैश्च धूपनैः । द्राक्षाफलैर्गुडान्नेन प्रीणितो दुरितापहः ॥६॥ विभागः २ पद्मप्रभजिनेन्द्रस्य नामोचारेण भास्करः । शान्तिं तुष्टिं च पुष्टिं च रक्षां कुरुकुरु (ध्रुवं) द्रुतम् ॥७॥ सूर्यो। शान्त्यद्वादशरूपेण माठरादिभिरावृतः। अशुभोऽपि शुभस्तेषां सर्वदा भास्करो ग्रहः॥८॥ इति सूर्यपूजा॥ ॥ धिकारः चन्द्रपूजने-ॐ पंचंचं नमश्चन्द्राय शम्भुशेखराय षोडशकलापरिपूर्णाय तारागणाधीशाय आग्नेयदिगधीशाय अमृतमयाय सर्वजगत्पोषणाय श्वेतशरीराय श्वेतवस्त्राय श्वेतदशवाजिवाहनाय सुधाकुम्भह|स्ताय श्रीचन्द्रः सा. शेषं पूर्ववत् ॥ "अत्रिनेत्रसमुद्भूतः क्षीरसागरसंभवः । जातो यवनदेशे च चित्रायां समदृष्टिकः॥१॥श्वेतवर्णः सदाशीतो रोहिणीप्राणवल्लभः । नक्षत्र ओषधीनाथस्तिथिवृद्धिक्षयंकरः ॥२॥ मृगाङ्कोऽमृतकिरणः शान्तो वासुकिरूपभृत् । शम्भुशीर्षकृतावासो जनको बुधरेवयोः ॥ ३॥ अर्चितश्चन्दनैः । श्वेतैः पुष्पधूपवरेक्षुभिः । नैवेद्यपरमानेन प्रीतोऽमृतकलामयः॥४॥ चन्द्रप्रभजिनाधीशनाना त्वं भगणाधिपः। प्रसन्नो भव शान्ति च कुरु रक्षां जयश्रियम् ॥५॥" इति चन्द्रपूजा ॥२॥ भौमपूजने-ॐ ह्रीं हूं हं सः नमः श्रीमङ्गलाय दक्षिणदिगधीशाय विद्रुमवर्णाय रक्ताम्बराय भूमिस्थिताय कुद्दालहस्ताय श्रीमङ्गलाय सा। शेषं०॥"भौमोहिमालवे जात आषाढायां धरासुतः। रक्तवर्ण ऊर्द्धदृष्टिर्नवार्चिस्साक्षको बली ॥१॥
॥२३१॥ प्रीतः कुङ्कमलेपेन विद्रुमैश्च विभूषणैः । पूगैनैवेद्यकासारै रक्तपुष्पैः सुपूजितः ॥२॥ सर्वदा वासुपूज्यस्य नानासौ शान्तिकारकः ॥ रक्षां कुरु धरापुत्र अशुभोपि शुभोभव ॥३॥” इति भौमपूजा ॥३॥ बुधपूजने
For Private & Personal Use Only
-
Jain Education in
lix