________________
Jain Education Inter
लक्ष्मणे इह० शेषं पूर्ववत् |८|" काकन्दी सुन्दरावासे सुग्रीव श्रीवलप्रदे । रामेऽभिरामां मे बुद्धिं चिदानन्दे प्र दीयताम् ॥ १ ॥ ॐ नमः श्रीरामाये श्री मुविधिखामिजनन्यै भगवति रामे इह प्रति० शेषं पूर्ववत् । ९ । “भ व्रिलाभद्रशमने श्रीमदृढरथ प्रिये । नन्दे मे परमानन्दं प्रयच्छ जिनपूजने ॥ १ ॥ ॐ नमः श्रीनन्दायै शीतलखामिजनन्यै भगवति श्रीनन्दे इह० शे० । १० । “कृतसिंहपुरावासा विष्णुर्विष्णुहृदि स्थिता । वेवेष्टु भ विनां चित्तमहानन्दाध्वसिद्धये ॥ १ ॥ ॐ नमः श्रीविष्णवे श्रीश्रेयांसखामिजनन्यै भगवति श्रीविष्णो इह प्रति० शेषं पू० । ११ । " चंपानिष्कम्पताकृत्ये वसुपूज्यप्रमोददे । जये जयं षडङ्गस्यारिषड्वर्गस्य दीयताम् ॥ १ ॥ ॐ नमः श्रीजयायै वासुपूज्यखामिजनन्यै भगवति जये इह० शे० । १२ । "कांपीलपुर संवासा कृतवर्मकृतादरा । श्यामा क्षामां विदध्यान्मे मतिं दृष्टत्वशालिनीम् ॥ १ ॥” ॐ नमः श्रीश्यामायै श्रीविमलखामिजनन्यै भगवति श्रीश्यामे इह० शे० । १३ । “सिंहसेने शितुः कान्तायोध्याबोधप्रदायिनी । सुयशा यशसे |भूयाद्विमलायाचलाय च ॥ १ ॥ ॐ नमः श्रीसुयशले श्रीमदनन्तस्वामिजनन्यै भगवति श्रीसुयशः इह प्रति० शेषं पू० । १४ । “श्रीमद्रत्नपुरावासा भानुदेवहृदि प्रिया । सुव्रता सुव्रते बुद्धिं करोतु परमेश्वरी । १५ । ॐ नमः श्री सुव्रतायै श्रीधर्मखामिजनन्यै भगवति सुव्रते इ० प्र० शे० । १६ । “हस्तिनापुर संस्थायै दद्यामयपरात्मने । प्रियायै विश्वसेनस्य अचिरायै चिरं नमः ॥ १ ॥ ॐ नमः श्रीअचिरायै शान्तिखाभिजनन्यै भगवति श्रीअचिरे इह० शे० । १६ । " हस्तिनापुरवासिन्यै प्रियायै शूरभूपतेः । नमः श्रियै श्रियां वृद्धिकारिण्यै
For Private & Personal Use Only
ainelibraty.org