________________
आचार. दिनकरः
• • IN | om/on on • M • In • IN ON TIMI • In] • Inan • In | |
विभागः२ तपोविधिः
॥३५
॥
१७ लघुसिंहनिःक्रीडिततपोदिन १५४ पारणकदिन ३३ आगाढं । सर्वदिन १८७
non on .mom.monom.monon on ........| उपवासाः पारणकं त्रय उपवासाः पारणकं पञ्च उपवासाः पारणकं चत्वार उपवासाः पारणकं षट् उपवासाः पारणकं पुनः पञ्चोपवासाः पारणकं सप्तोपवासाः पारणकं पुनः षडुपवासाः पारणकं अष्टोपवासाः पारणकं पुनः सप्तोपवासाः पारणकं नव उपवासाः पारणकं पुनरष्टोपवासाः पारणकं एतावता गतिमध्यं । पुनर्द्वितीया गतिर्विलोमतथा यथा । नवोपवासाः पारणकं सप्तोपवासाः पारणकं अष्टोपवासाः पारणकं षट् उपवासाः पारणकं सप्तोपवासाः पारणकं पञ्चोपवासाः पारणकं षट् उपवासाः पारणकं चत्वार उपवासाः पारणकं पञ्चोपवासाः पवाणकं त्रय उपवासाः पारणकं चत्वार उपवासाः पारणकं द्वौ उपवासौ पारणकं त्रय उपवासाः पारणकं एकोपवासः पारणकं द्वौ उपवासौ पारणकं एकोपवासः पारणकं इति उपवासाश्चतुःपञ्चाशदुत्तरं शतं १५४ पारणकदिनानि त्रयस्त्रिंशत् । यत्रकन्यासः । उद्यापने बृहत्तात्रविधिपूर्वकं उपवाससंख्यया पुष्पफ
SMSGMORE%%%%ER
Jain Education Internas
For Private & Personal Use Only
M
ww.jainelibrary.org